________________
सप्तमः प्रस्तावः।
श्रीवस्तपाल भ्रान्तिस्तवाभवत् ॥७२॥ तत्रैवाकार्य तं मन्त्री, प्रीणयन्नथ गोरसः । दशहेमसहस्राणां, दानेन समतूतुषत् ॥७३॥ अन्यदा तु कविः | चरितम् । कश्चिद् , दारियेणातिपीडितः । अभाणीत्सचिवाधीश, प्रतिविद्वत्सुरद्रुमम् ॥७४॥ स्नेहः साधुजने न भोजनविधौ वासः कुटीकोटरे,
देहस्यावरणे न पुष्पमधिकं नेत्रे न केशोचये । अर्थः सूत्रितनव्यकाव्यनिकरे ग्रन्थौ न मन्त्रीश्वर!, स्याद् वृत्तिः पठने न जीवनविधौ ॥११५|| | प्रायः कवीनां कलौ ॥७५।। तदुक्तं मत्रिराट् श्रुखा, तत्कदुःखजिहासया । द्रम्माणां त्रीणि लक्षाणि, त्रीणि वर्षासनान्यदात् ॥७६॥
वाजीनां यानपात्रेषु, तीरे प्राप्तेषु भूरिषु । वारिधेस्तटमायासीत्सोऽन्यदा तद्दिदृक्षया ॥७७॥ उत्तार्यमाणा यत्नेन, यानपात्राजनादिभिः । तेजस्विनस्तदा जाता, वाजिनो मत्रिडक्पथे ॥७८॥ तानालोक्य कवीनेष, दानवीराग्रणीजगौ। प्रावृट्काले पयोराशिः, कथं | गर्जितवर्जितः ॥७९॥ सोमेश्वरस्तदा शीघ्रं, कविस्तां समपूरयत् । अन्तःसुप्तजगन्नाथनिद्राभङ्गभयादिव ॥८०॥ षोडश प्रददौ तस्म, | कवये कविकुञ्जरः । समस्यापूरणात्प्रीतो, वाजिनो वेगराजिनः ॥८१॥ पुनः कवीनां सोल्लासः, समस्यायाः पदं पुरः । तेजःपालाग्रजोऽपाठीत , काकः किं वा क्रमेलकः ॥८२॥ येनागच्छन्ममाख्यातो, येनानीतश्च मे पतिः। प्रथमं सखि कः पूज्यः, काकः किंवा क्रमेलकः ॥८३॥ (तेनेत्यपूरि वेगेन समस्येयं ततो ददौ । तस्मै स पोडश स्वर्णसहस्राणि प्रसत्तिमान् ॥) अत्रान्तरे कविः कश्चित्तमेवं
सस्पृहोऽवदत् । स्तौति त्वां ब्रह्मणः पुत्री, धर्मपुत्राशया प्रभो ! ॥८४॥ स्वस्तिश्रीधर्मपुत्रं त्रिभुवनजननी श्रीमती ब्रह्मपुत्री, धात्र्यां | श्रीवस्तुपालं कुशलयति सदा कार्यमेतन्निवेद्य । योऽभूत्कल्पद्रुकल्पः सकलतनुमतां नोऽधुना भोजराजस्तत्सीदन्तस्त्वयैते जगति तनु| भृतो रक्षणीयाः प्रयत्नात् ॥८५।। इति वाग्वादिनीकाव्यं, निशम्य मुदितः किल । तं लक्षद्रम्मदानेन, प्रीणयित्वा दयोदधिः ॥८६॥ * मन्त्री सीदजनाधारमुद्दिश्या(दित्सया)भिग्रहं ललौ । सीदल्लोकसमाध्यर्थ, द्रम्मकोटीव्ययो मया ॥८७॥ विभवे सति कर्तव्यः, प्रति
॥११५॥