SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पञ्चम्युद्यापनं परम् । मन्त्री प्रभावयामास, शासनं श्रीमदहताम् ॥५३॥ कालिकोत्कालिकाशेषयोगोद्वहनपूर्वकम् । सूत्रार्थोभयभेदैः श्रीजिनेन्द्रागमवेदिनाम् ॥५४॥ समयाद्यनुसारेण, पञ्चधाचारधारिणाम् । षट्त्रिंशला गुरुगुणयुतानामनगारिणाम् ॥५५॥ आचार्या| दिपदारोपोत्सवं ये निजसम्पदा । विधिना कारयन्त्यहच्छासने विश्वपावने ॥५६॥ त्रिभिविशेषकम् । तेषां पुण्यात्मनां नित्यं, वर्द्धते सुकृतोच्चयः। आचार्यादिकृतानेकपुण्यकार्यानुमोदनात् ॥५७॥ इत्यालोच्य खयं मत्री, जिनधर्मविदग्रणीः। सुमुहूर्ते स सामग्री, गुर्वा| देशादकारयत् ।।५८|| ततोऽनेकपुरग्रामवास्तव्याहतसन्ततिम् । आहूय बहुमानेन, श्रीधवलक्कपत्तने ॥५९॥ श्रीनागेन्द्रगणाधीशैविधा | मत्री क्षमाभृताम् । प्रत्यक्षं कारयामास, सविशेषमहोत्सवम् ॥६०॥ उदयप्रभसूरीणां, पूरिताङ्गिमनोरथाम् । श्रीआचार्यपदारोपप्रतिष्ठा | विष्टपाद्भुताम् ॥६१॥ त्रिभिर्विशेषकम् । शतानि त्रीणि सूरीणां, तदुत्सवदिदृक्षया । समं वकीयसङ्घन, तदायुमंत्रिवेश्मनि ॥२॥ | तेषां सपरिवाराणां, सङ्घपूजामहोत्सवम् । विधिवद्विदधे मत्री, विशुद्धसिचयादिभिः ॥६३।। अशेषश्रावक श्रेणीः, सम्भोज्योत्तमभ|क्तिभिः । पञ्चवर्णदुकूलानि, गौरवात्पर्यधापयत् ॥६४॥ हेमरत्नाधलङ्कारैरभ्यर्च्य नृपमण्डलीः । अथिनः प्रीणयामास, स मनोरथ| पूरणात् ॥६५।। ध्वजारोपोत्सवं कृखा,पुरचैत्येषु मत्रिराट् । आनर्च स्वगुरून् भक्त्या, ततोऽनेकसुवस्तुभिः ॥६६॥ चतुर्विंशतिमाचा|यपदानीत्युत्सवैर्व्यधात् । मत्री सद्गुरुयोग्यानां, नानागच्छानगारिणाम् ॥६७॥ काव्यमेकं कविः कश्चिद् , दूरदेशान्तरागतः । निरुद्धो द्वारपालेन, तद्दर्शनचिकीरपि ॥६८॥ विप्रस्य कस्यचिद्धस्तांबुजेन ऋजुमानसः। देवार्चा कुर्वते तस्म, प्राभृतीकृतवान् किल ॥६९॥ युग्मम् ।। सावधं पद्यमेकेन, कविनेदं समर्पितम् । देवावधार्यतामेवं, सोऽप्यागत्य तमब्रवीत् ॥७०॥ वस्तुपालस्य राज्ञश्च, ज्ञैरेव परिभुज्यते । पारिजातस्य सौरभ्यममरैरेव नेतरैः ॥७१।। इति तत्पद्यमालोक्य, मत्री ब्रूते स्म तं द्विजम् । नास्त्यत्र दूषणं किश्चिन्मुधा
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy