Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
पुरम्प्रति । तमानन्तुमना मन्त्री, प्राचलद्भरिसङ्घम्युम् ।।१८॥ ववन्दे वस्तुपालोऽथ, तान् यथास्थितसद्गुणान् । तपःशोषितसर्वाङ्गानङ्गोपाङ्गार्थवेदिनः॥१९॥ वाचकेश्वरशृङ्गारदेवभद्रगणीशितुः । सन्निधावागमार्थस्य, गृह्णानानुपसम्पदम् ॥२०॥ तस्मै सद्भक्तिनम्राय, | दबा धर्माशिषं ततः। ते व्यधुर्देशनामेवं, भवक्लेशविनाशिनीम् ।।२१॥ लक्ष्मीश्चेत्(में) सुकृतेन यद्यपि गृहे न्यस्ता तथाप्येतया, ना| नास्थाननिवासशीलमनवं दुर्मोचमित्यग्रधीः । सत्राहगृहबिम्बपुस्तकवसत्युद्यापनाचैरिदं, तस्याः पुष्यति वश्यवीजमपरं भावानुवृत्तेन | हि ॥२२॥ स व्यधाद् द्वादशावर्त्तवन्दनं विधिना ततः। भक्तिरागं वहन्नुच्चैस्तदीयपदपद्मयोः ॥२३॥ तथा निरीक्ष्य हृष्टात्मा, स दुस्सहतपःस्थितिम् । तेषामनन्यसामान्यां, मान्यां सुमनसामपि ॥२४॥ सोत्सवं वृद्धगच्छस्य, पश्चाष्टरविसम्मिते । तपागच्छ इति | ख्यातं, सत्यार्थ नाम निर्ममे ॥२५॥ यतः-हुं नन्देन्द्रियरुद्रकालजनितः पक्षोऽस्ति राकाङ्कितो (११५९), वेदाभ्रारुणकाल औष्टि-| कभवो (१२०४) विश्वार्ककालेञ्चलः (१२१४)। षट्व्यर्केषु च सार्द्धपूर्णिम इति (१२३६) व्योमेन्द्रियार्के पुनर्वर्षे त्रिस्तुतिको
(१२५०)ऽक्षमङ्गलरवौ गाढातप(ढक्रिय)स्तापसः (१२८५)॥२६॥ आचारी यादृशो यस्मिन् , मुनीनां दृश्यतेऽधिकम् । तदा तदाशाख्यया ख्यातः, स गच्छो जायते जने ॥२७।। अभृतां भूतलख्यातो, तच्छिष्यो गणिसम्पदा । श्रीदेवेन्द्रगुरुर्ष्यायानन्यः श्रीविजये
न्दुकः ॥२८॥ दुष्पमासमयोद्भूतमाहात्म्यादनयोरभूत् । सामाचारीविभेदेन, पृथग्गच्छस्थितिः क्रमात् ॥२९॥ भीमः सीमा समर्थानां, | सदाचारवतां गुरुः । सौवर्णिकाख्यशाखायां, कल्पशाखीव विश्रुतः ॥३०॥ प्रपन्नवान् गुरुत्वेन, श्रीदेवेन्द्रमुनीश्वरान् । श्रीमत्पार्श्व* जिनाधीशप्रतिमादेशतस्तदा ॥३१॥ सद्धर्मदेशनां तेषां, पायम्पायं सुधोपमाम् । मन्त्री श्रीवस्तुपालोऽभूत् , सम्यग् श्रीजिनधर्म- I
वित् ॥३२॥ पञ्चमीव्रतमाहात्म्यमश्रौषीदयमन्यदा । नागेन्द्रगणभृत्पार्श्वे, मनोऽभीष्टफलावहम् ॥३३॥ उपवासं त्रिधा शुद्ध, शुक्लायां

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286