________________
पुरम्प्रति । तमानन्तुमना मन्त्री, प्राचलद्भरिसङ्घम्युम् ।।१८॥ ववन्दे वस्तुपालोऽथ, तान् यथास्थितसद्गुणान् । तपःशोषितसर्वाङ्गानङ्गोपाङ्गार्थवेदिनः॥१९॥ वाचकेश्वरशृङ्गारदेवभद्रगणीशितुः । सन्निधावागमार्थस्य, गृह्णानानुपसम्पदम् ॥२०॥ तस्मै सद्भक्तिनम्राय, | दबा धर्माशिषं ततः। ते व्यधुर्देशनामेवं, भवक्लेशविनाशिनीम् ।।२१॥ लक्ष्मीश्चेत्(में) सुकृतेन यद्यपि गृहे न्यस्ता तथाप्येतया, ना| नास्थाननिवासशीलमनवं दुर्मोचमित्यग्रधीः । सत्राहगृहबिम्बपुस्तकवसत्युद्यापनाचैरिदं, तस्याः पुष्यति वश्यवीजमपरं भावानुवृत्तेन | हि ॥२२॥ स व्यधाद् द्वादशावर्त्तवन्दनं विधिना ततः। भक्तिरागं वहन्नुच्चैस्तदीयपदपद्मयोः ॥२३॥ तथा निरीक्ष्य हृष्टात्मा, स दुस्सहतपःस्थितिम् । तेषामनन्यसामान्यां, मान्यां सुमनसामपि ॥२४॥ सोत्सवं वृद्धगच्छस्य, पश्चाष्टरविसम्मिते । तपागच्छ इति | ख्यातं, सत्यार्थ नाम निर्ममे ॥२५॥ यतः-हुं नन्देन्द्रियरुद्रकालजनितः पक्षोऽस्ति राकाङ्कितो (११५९), वेदाभ्रारुणकाल औष्टि-| कभवो (१२०४) विश्वार्ककालेञ्चलः (१२१४)। षट्व्यर्केषु च सार्द्धपूर्णिम इति (१२३६) व्योमेन्द्रियार्के पुनर्वर्षे त्रिस्तुतिको
(१२५०)ऽक्षमङ्गलरवौ गाढातप(ढक्रिय)स्तापसः (१२८५)॥२६॥ आचारी यादृशो यस्मिन् , मुनीनां दृश्यतेऽधिकम् । तदा तदाशाख्यया ख्यातः, स गच्छो जायते जने ॥२७।। अभृतां भूतलख्यातो, तच्छिष्यो गणिसम्पदा । श्रीदेवेन्द्रगुरुर्ष्यायानन्यः श्रीविजये
न्दुकः ॥२८॥ दुष्पमासमयोद्भूतमाहात्म्यादनयोरभूत् । सामाचारीविभेदेन, पृथग्गच्छस्थितिः क्रमात् ॥२९॥ भीमः सीमा समर्थानां, | सदाचारवतां गुरुः । सौवर्णिकाख्यशाखायां, कल्पशाखीव विश्रुतः ॥३०॥ प्रपन्नवान् गुरुत्वेन, श्रीदेवेन्द्रमुनीश्वरान् । श्रीमत्पार्श्व* जिनाधीशप्रतिमादेशतस्तदा ॥३१॥ सद्धर्मदेशनां तेषां, पायम्पायं सुधोपमाम् । मन्त्री श्रीवस्तुपालोऽभूत् , सम्यग् श्रीजिनधर्म- I
वित् ॥३२॥ पञ्चमीव्रतमाहात्म्यमश्रौषीदयमन्यदा । नागेन्द्रगणभृत्पार्श्वे, मनोऽभीष्टफलावहम् ॥३३॥ उपवासं त्रिधा शुद्ध, शुक्लायां