Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
488888038 203% 88388838888888
जिनाधीशशासने पापनाशिनी ॥ ७॥ दृष्टेऽप्यत्र युगादीशे, यद्यानन्दो भवेद् हृदि । जन्मकोटिकृतं पापं तदा निःशेषतो व्रजेत् ॥ ॥८॥ पञ्चक्रोशमिते क्षेत्रे, तीर्थेऽत्र परितः पुनः । न कस्याप्यङ्गिनो देहे, सम्मूर्छन्ति त्रसाङ्गिनः ||९|| नागेन्द्रप्रमुखैरत्र, सूरिभिः श्रीयुगोत्तमैः । ऋषभस्वामिनो मूर्त्तिरियं पूर्वं प्रतिष्ठिता ॥ १० ॥ एकरात्रं वसन्नत्र, ब्रह्मचारी जितेन्द्रियः । एकातपत्रमैश्वर्य, प्रानो - त्यागामिजन्मनि ॥ ११ ॥ इत्याकर्ण्य गुरोर्वाचं, सचिवो वृषभध्वजम् । व्रजति स्म नमस्कर्तु सोपारकपुरम्प्रति ॥ १२ ॥ श्रीयुगादिजिनाधीशं तत्राभ्यर्च्य सविस्तरम् । महाध्वजं ददौ हैमं, मन्त्री तचैत्यमूर्द्धनि ॥ १३ ॥ प्रार्थितार्थप्रदानेनानन्द्य मार्गणमण्डलम् । स देवकुलिके नव्ये, दक्षिणोत्तरपार्श्वयोः || १४ || निर्माय काञ्चनं कुम्भत्रयं तत्र न्यवीविशत् । स्नात्रपीठे न्यधाद्धातुबिम्बं मज्जनहेतवे ॥ | ||१५|| युग्मम् || नागेन्द्रादिमुनीन्द्राणां लेपमय्योऽत्र मूर्त्तयः । प्रतिष्ठाप्य स्वगुरुभिः, स्थापिताः समहोत्सवम् ॥ १६ ॥ नवसारी पुरे | पुण्यं, पार्श्वधाम नवं व्यधात् । स द्विपञ्चाशता जैनकुलिकाभिर्विराजितम् ||१७|| घनदिव्यां पुरि प्रौढं, नेमिचैत्य मचीकरत् । सूर्यादित्यपुरे हर्म्य, ऋषभस्य प्रभोरयम् ॥ १८ ॥ श्रीमत्पार्श्व नमस्कृत्य, स्तम्भतीर्थपुरे ततः । कृतानेकोत्सवां मंत्री, राजधानीं समाययौ ॥१९॥ हजयात्रार्थिनी माता, मोजदीनासुरेऽशितुः । योगिनिनगरात्प्राप्ता, स्तम्भतीर्थ पुरेऽन्यदा ||२०|| कृतस्थिती रहोवृत्या, नौवित्तेश्वरवेश्मनि । प्रतीक्षमाणा तत्सार्थ, भूरिभूतिसमन्विता ॥ २१॥ युग्मम् ॥ तत्राप्तां तां परिज्ञाय, ततो मत्री व्यचिन्तयत् । मातेयं योगिनी भर्तुर्मान्या मे स्वष्टसिद्धये ||२२|| स्तम्भतीर्थपुरं प्राप्य ततोऽसौ विदुराग्रणीः । अलुण्टयद्धनं सर्व, तस्या आत्मजनैस्तदा ||२३|| जरती गतसर्वस्वा, रुदन्ती करुणवरम् । आगत्य वस्तुपालाय, सा स्वरूपं स्वकं जगौ ||२४|| सोऽपि कर्णातिथीकृत्य, तदुक्तं दुःखमान्तरम् । मायया दर्शयंस्तस्या, बहुमानं परं ददौ ||२५|| सत्पुत्र इव वात्सल्यं, तस्याः कुर्वन्नसौ ततः । सर्व समर्पयामास, वाल
88884838283888838% 283%20B%8

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286