Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 236
________________ श्रीवस्तुपाल चरितम् । ॥१११॥ ****3% XE3DE XEDE SEBE-DE-DE-14 | यित्वा शनैः शनैः ||२६|| भूयसा परिवारेण, समं गत्वा स शक्तिमान् । पर्युपास्ति सृजन्नतां, हजयात्रा मकारयत् ||२७|| धर्मचक्रपदद्वारे, तोरणं तत्र मन्त्रिणा । आरासनाश्मनो दिव्यं, जगन्नेत्रोत्सवप्रदम् ||२८|| निवेश्य द्रम्मलक्षाणि त्रीणि तत्र व्ययं व्यधात् । यतः परस्य सन्तोषकृते सन्तः कृतोद्यमाः ||२९|| युग्मम् ।। पुनः स्ववेश्मन्यानीय, मानयत् जननीमिव । सगौरवं दशाहानि, स्थापयामासिवान् स ताम् ||३०|| स्थूलमुक्ताफलस्फारसारहारप्रदानतः । चचाल विजयी मन्त्री, योगिनीनगरीं प्रति ||३२|| पदे पदे स्तूयमानः, सस्पृहैः कविकुञ्जरैः । पूज्यमानो महीपालैः, सर्वत्र विनयालुभिः ||३३|| दिल्लीपरिसरे प्राप्तो, भीमवन्निर्भयोऽप्ययम् । तस्या निदेशतस्तस्थौ, योधैर्युद्धोद्धतैर्वृतः ॥ ३४ ॥ सुरत्राणकृतोदाममहोत्सवपरम्पराम् । राजधानीमलञ्चक्रे, शाखीन्द्रजननी ततः ॥ ३५ ॥ प्रणम्य चरणाम्भोजं, मोजदीनोऽवदत्प्रसूम् । मातर्यात्रा कथं चक्रे, श नाक्रम्य वर्त्मनि ||३६|| अदीनवदनेन्दु श्रीस्तंमेवं जननी | जगौ । वत्स स्वच्छाशय श्रीमान्, यथा तं मे तनूद्भवः ||३७|| समर्थः सर्वकार्येषु त्वत्तः समधिकः श्रिया । सहायोऽशेषजन्तूनां, | वसन्त इव भूरुहाम् ||३८|| मन्त्री चौलुक्यभूभर्तुर्वस्तुपालाभिधः सुधीः । धर्मपुत्रः पवित्रोऽस्ति तथान्यकृतितत्परः || ३९ ॥ त्रिभि विशेषकम् । निर्ममे तेन या भक्तिस्त्वन्मातरि मयि स्फुटम् । वक्तुं सहस्रजिह्वोऽपि, नैव शक्नोति तामहो ||४०|| ततः कृतज्ञा मत्रीशस्वरूपं तु यथास्थितम् । निवेद्य हृदयोल्लासजननं विरराम सा ॥४१॥ तथा मुक्तामयं हारं, सुधासारमिवोज्ज्वलम् । सा तस्मै दर्शयामास, मत्रीश्वरसमर्पितम् ||४२|| तद् दृष्ट्वा विस्मितः स्माह, शाखीन्द्रो निजमातरम् । कस्मादत्र त्वया मातर्नानीतोऽसौ गुणोदधिः ||| ४३ ॥ विधाय दर्शनं तस्य, विश्वविश्वोपकारिणः । भवामि कृतकृत्योऽहं येन प्रत्युपकारतः ॥ ४४ ॥ सावादीदत्र राजेन्द्र !, स मन्त्री | साहसोदधिः । प्राप्तोऽस्ति निकटे पूर्या, मदाहूतोऽतिगौरवात् ॥ ४५ ॥ स कर्णाञ्जलिनाखाद्य, गिरं मातुः सुधाश्रवाम् । जगाम सम्मुखं *888840BK4332888888888881 सप्तमः प्रस्तावः । ॥१११॥

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286