Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 237
________________ तस्य, चतुरङ्गचमूवृतः॥४६॥ तमागच्छन्तमाकर्ण्य, मन्त्री नीतिबृहस्पतिः । स्वसेनां सज्जयामास, न विश्वासो यतोरिषु॥४७॥ पूर्णसिंहः क्षणे तस्मिंस्तत्रागत्य नृपाज्ञया । ननाम मन्त्रिणं प्रीतिप्राग्भारनिभृतः सुधीः ॥४८॥ यथोचितप्रतिपत्त्या, तमानन्ध नरेश्वरम् । प्रणम्य प्रीणयामास, प्राभृतैस्तद्विरा ततः॥४९॥ दिग्गजेन्द्रतिरस्कारिधुर्यधैर्यान् द्विपान् दश । वाजिनां शतमेकं च, माणिक्यपदक तथा ॥५०॥ विलोक्य प्राभृतं प्रीतः, स्वयमालिंग्य भूपतिः । तदा श्रीमन्त्रिराजस्य, गौरवं विदधे महत् ॥५१॥ युग्मम् ।। तिष्ठन् दिनाष्टकं तत्र, मन्त्री पूनडवेश्मनि । यथावस्तुदानेन, प्रीणयन् राजमण्डलम् ॥५२।। योगिनीनगरासन्नं, गोमया(विवरा)कारमार्हतम् । मोजदीननृपादेशाद्विदधे चैत्यमुन्नतम् ॥५३॥ तत्र भक्तामरस्तोत्रमन्त्रजापवशीकृता । सम्मेतशिखराद्ववबिम्बमानीय तत्क्षणात् ॥५४॥ चक्रेश्वरी महादेवी, स्थापयामास सोत्सवम् । सतां धर्मानुभावेन, दुःसाध्यं नास्ति किञ्चन ॥५५॥ युग्मम् ॥ तत्र प्रदीपपूजायै, शाकमण्डपिकाकरम् । मन्त्रिराजप्रमोदाय, ददौ दनुजभूपतिः ॥५६॥ चलनावसरे तस्य, सन्तुष्टो योगिनीपतिः । वरं वृणीष्व मन्त्रीन्द्र!, स्वाभीष्टं कश्चनाब्रवीत् ॥५७॥ तव देव समं प्रीतिरस्तु चौलुक्यभूभुजा । खजन्मावधि निश्छद्म, प्रजानन्दविधा(प्रदा)यिनी ॥५८॥ मम्माणिखानिपाषाणपञ्चकं निस्तुषं तथा। देहि मे मेदिनीनेतरिति तं सचिवोजगौ ॥५९॥ युग्मम् ॥ स्मितस्मेराननः किञ्चित्स भूपः प्रतिपन्नवान् । तथेति प्रतिभूस्तत्र, पूनडोऽभून्महाधरः ॥६०॥ सत्कृतो भूभुजा तेन, तन्मात्राथ प्रपूजितः। आगाद्गोपगिरिं मन्त्री, श्रीमद्वीरनिनंसया ॥६१॥ दृष्ट्वाष्टादशगाङ्गेय-भारैराममहीभुजा । निर्मितां जिनमूर्ति च (तं शर्मणे स्वस्य), मन्त्रीशो मुमुदेतराम् ॥६२॥ तत्र स्नात्रमहोत्सवं सुरनरश्रेणेः स हर्ष सृजंश्चके शक्रसमानकान्तिकलितः श्रीवस्तुपालस्तथा । पूजां लक्षधनव्ययेन विदधे विश्वकविस्मापिनी, श्रीमद्वीरविभोः शुभोदयपदं श्रीपूर्णसिंहान्वितः ॥६३॥

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286