________________
तस्य, चतुरङ्गचमूवृतः॥४६॥ तमागच्छन्तमाकर्ण्य, मन्त्री नीतिबृहस्पतिः । स्वसेनां सज्जयामास, न विश्वासो यतोरिषु॥४७॥ पूर्णसिंहः क्षणे तस्मिंस्तत्रागत्य नृपाज्ञया । ननाम मन्त्रिणं प्रीतिप्राग्भारनिभृतः सुधीः ॥४८॥ यथोचितप्रतिपत्त्या, तमानन्ध नरेश्वरम् । प्रणम्य प्रीणयामास, प्राभृतैस्तद्विरा ततः॥४९॥ दिग्गजेन्द्रतिरस्कारिधुर्यधैर्यान् द्विपान् दश । वाजिनां शतमेकं च, माणिक्यपदक तथा ॥५०॥ विलोक्य प्राभृतं प्रीतः, स्वयमालिंग्य भूपतिः । तदा श्रीमन्त्रिराजस्य, गौरवं विदधे महत् ॥५१॥ युग्मम् ।। तिष्ठन् दिनाष्टकं तत्र, मन्त्री पूनडवेश्मनि । यथावस्तुदानेन, प्रीणयन् राजमण्डलम् ॥५२।। योगिनीनगरासन्नं, गोमया(विवरा)कारमार्हतम् । मोजदीननृपादेशाद्विदधे चैत्यमुन्नतम् ॥५३॥ तत्र भक्तामरस्तोत्रमन्त्रजापवशीकृता । सम्मेतशिखराद्ववबिम्बमानीय तत्क्षणात् ॥५४॥ चक्रेश्वरी महादेवी, स्थापयामास सोत्सवम् । सतां धर्मानुभावेन, दुःसाध्यं नास्ति किञ्चन ॥५५॥ युग्मम् ॥ तत्र प्रदीपपूजायै, शाकमण्डपिकाकरम् । मन्त्रिराजप्रमोदाय, ददौ दनुजभूपतिः ॥५६॥ चलनावसरे तस्य, सन्तुष्टो योगिनीपतिः । वरं वृणीष्व मन्त्रीन्द्र!, स्वाभीष्टं कश्चनाब्रवीत् ॥५७॥ तव देव समं प्रीतिरस्तु चौलुक्यभूभुजा । खजन्मावधि निश्छद्म, प्रजानन्दविधा(प्रदा)यिनी ॥५८॥ मम्माणिखानिपाषाणपञ्चकं निस्तुषं तथा। देहि मे मेदिनीनेतरिति तं सचिवोजगौ ॥५९॥ युग्मम् ॥ स्मितस्मेराननः किञ्चित्स भूपः प्रतिपन्नवान् । तथेति प्रतिभूस्तत्र, पूनडोऽभून्महाधरः ॥६०॥ सत्कृतो भूभुजा तेन, तन्मात्राथ प्रपूजितः। आगाद्गोपगिरिं मन्त्री, श्रीमद्वीरनिनंसया ॥६१॥ दृष्ट्वाष्टादशगाङ्गेय-भारैराममहीभुजा । निर्मितां जिनमूर्ति च (तं शर्मणे स्वस्य), मन्त्रीशो मुमुदेतराम् ॥६२॥ तत्र स्नात्रमहोत्सवं सुरनरश्रेणेः स हर्ष सृजंश्चके शक्रसमानकान्तिकलितः श्रीवस्तुपालस्तथा । पूजां लक्षधनव्ययेन विदधे विश्वकविस्मापिनी, श्रीमद्वीरविभोः शुभोदयपदं श्रीपूर्णसिंहान्वितः ॥६३॥