________________
श्रीवस्तुपाल चरितम् ।
सप्तमः प्रस्तावः।
॥११२॥
कृखा महाध्वजारोपाद्युत्सवान् सचिवेश्वरः। शृङ्गे तस्य न्यधाद्वैमकलशं दण्डमण्डितम् ॥६४॥ आमभूपतिसरोवरपालौ, शान्ति| नाथजिनमन्दिरमुच्चैः । धर्मचक्रसहितं स्वहितार्थ, धातुबिम्बकलितं विदधे सः ॥६५॥ तत्र जैनमुनीन्द्राणां, निर्ममे प्रतिलाभनाम् । | श्रीसङ्घलोकवात्सल्यपूर्वकं युक्तितस्तथा ॥६६॥ ततो नागपुरं प्रापत्तत्रत्यपृथिवीभुजा । आहूतः पुरहूतेन, पुमानाद्य इवेष्टदः ।।६७॥ स राजमण्डलं तत्र, भास्वानिव विनिर्ममे । महोदयकलाशालि, जित्वा तद्द्वेषिणोऽखिलान् ॥६८॥ अन्नदाता यतो लोके, प्राणदातैव संस्मृतः । इतीव सचिवश्चक्रे, तत्र सत्रालयद्वयम् ॥६९॥ अन्नदानानि दीयन्ते, नियुक्तैर्भक्तितोङ्गिनाम् । यत्सर्वत्रोपकुर्वन्ति, गरीयांसो यथारुचि ॥७०॥ तत्र श्रीपार्श्वनाथस्य, नवीनं मन्दिरं पुनः । चतुर्विंशतितीर्थेशप्रतिमाभिरलङ्कृतम् ॥७१।। पूजनं सर्वसङ्घस्य, दानं दीनादिदेहिनाम् । अकार्षीन्मन्त्रिराजेन्द्रः, स्वजन्मसफलीकृते ॥७२॥ युग्मम् ॥ सत्कृत्य सुकृती तत्र, पूर्णसिंह विसृष्टवान् । |चित्रकूटपुरं प्रापत्ततो भूलोचनोपमम् ॥७३॥ तत्र कोटीध्वजेभ्यालीवेश्मध्वजविराजिनि। श्रीयुगादिजिनागारमुदारं पर्वतोपरि ॥७४॥ मेखलायां शिवामनुचैत्यं चन्द्रांशुनिर्मलम् । लक्षलक्षेश्वरावासमण्डितायां व्यधादसौ॥७५॥ युग्मम् ॥ तत्रापि सङ्घवात्सल्यसाधुपूजा, दिकर्मजैः । पौरान् सौरभयामास, स्वयशोभिरसौ भृशम् ॥७६॥ ततः कपिलकोट्टस्य, भूपालं कालपौरुषम् । जागराञ्चकुवानेष, | निःस्वानप्रतिनिःस्वनैः ॥७७।। ससैन्यः प्रास्तदैन्यस्तं, विगृह्यासह्यविक्रमः । निर्जित्यासौ रणक्षोण्या, द्रम्मकोटिमदण्डयत् ॥७८॥ | ततो नागहृदादीनि, तीर्थानि विविधान्यपि । भूषयन्नर्हतां चैत्यैः, पूजयन् विधिपूर्वकम् ॥७९॥ क्वचिद्वेश्म जिनेन्द्राणां, क्वचित् शैवा*लयादिकम् । धर्मशालां क्वचिन्नव्यां, क्वचित्सन्यासिनां मठम् ॥८०॥ सरः सवापिकं क्वापि, सत्रागारं क्वचित्पुरे। तत्रत्यजनस
न्तोषहेतवे पथि कारयन् ॥८१॥ आजगाम पुनमन्त्री, मोदिताखिलसज्जनः । पत्तनं नगरं नाम, प्रतिधामस्फुरन्महम् ॥८॥ चतुर्भिः
॥११२॥