________________
कलापकम् । तस्मिन् कुटुम्बमाहूय, सहायं धर्मकर्मणाम् । सर्वेषां ज्ञातिलोकानां, गौरवं कृतवानयम् ॥८३॥ श्रीवर्धमानसूरीशसमीपे | | तत्र मन्त्रिणा । शङ्खश्वराहत(रमहा)स्तीर्थमाहात्म्यमिति शुश्रुवे ॥८४॥ चिरन्तनमिदं तीर्थ, सेव्यमानं महर्षिभिः । सेवयाऽस्य शिवं | * प्रापुरनेके मुनयः पुरा ॥८५॥ जनार्दनजरासिंधुसंग्रामसमये पुरा । श्रीनेमिवचसा विष्णुतपसा च महीतलात् ॥८६॥ प्रादुरासीत्स्वयं
मृत्तिरेषा पार्श्वजिनेशितुः । शाश्वतप्रतिमाप्राया, तेनासौ गीयते किल ।।८७॥ युग्मम् ॥ अस्याः स्नात्रपयः सेकाजरोपप्लवतापिता। * वासुदेवचमूः सर्वा, जिजीव जयमाप च ।।८८।। अत्र शङ्खः पुराऽपूरि, नेमिना परमौजसा । मह्यामस्यां भुवि ख्याता, तेन शङ्के
श्वराभिधा ।।८९॥ प्रतिपर्व स्वयं नागराजः पद्मावतीसखः । अत्रागत्य व्यधात्पूजा, मूर्तेरस्य शिवावहाम् ॥९०|| ध्यानादस्या विलीयन्ते, व्याधयो विषमा अपि । सम्पद्यन्ते मनोऽभीष्टाः, सम्पदश्च पदे पदे ।।९१॥श्रीनेमिः समवासादित्रानेकमहर्षियुग । श्रीकृष्णः कारयामास, चैत्यमुच्चैस्तरं तथा ॥९२।। षण्मासी यः सृजत्यस्मिन्नेकाग्रहृदयोऽर्चनाम् । लभतेऽसौ मनोऽभीष्टां, फलश्रेणिमनुत्तराम् ।। ॥९३॥ इत्याकर्ण्य ततो मत्री, श्रीसङ्घन पुरस्कृतः । शङ्केश्वरजिनाधीश, वन्दितुं विधिना ततः॥९४॥ तत्र श्रीपार्श्वनाथस्य, स्नात्रं कला सविस्तरम् । सङ्घाधिपस्य कृत्यानि, सोऽतनोदखिलान्यपि ॥१५॥ श्रीपाश्वचैत्यमुद्धृत्य, तथासौ विदधे नवम् । तदेवकुलिका| स्वेष, हेमकुम्भान्न्यवीविशत् ।।९६।। राजधानी ततः प्राप्य, श्रीवीरधवलप्रभुम् । ननाम नयनानन्ददायिनं सचिवेश्वरः ॥१७॥ | अकण्ठदर्शनोत्कण्ठोत्कण्ठितेन महीभुजा । स्वयमालिङ्गय मन्त्रीशं, भृशमासादि निवृतिः ॥९८।। दिल्लीगमनवृत्तान्तं, स पुरा श्रुतपूake wपि । मत्रीन्द्रवदनाम्भोजात् , पुनः शुश्राव भूपतिः ॥९९॥ ततोऽधिकं प्रसन्नेन, हेमलक्षायुतार्पणात् । राज्ञानन्ध विसृष्टोऽथ, धी- Make
सखः स्वगृहं ययौ ॥३००॥ अर्वागेव गृहात्सर्व, तत्सुवर्ण नृपार्पितम् । दीनादीनां कवीनां च, दयावान् स ददौ पुनः॥१॥ पौर