________________
श्रीवस्तुपाल चरितम् ।
॥१११॥
****3% XE3DE XEDE SEBE-DE-DE-14
| यित्वा शनैः शनैः ||२६|| भूयसा परिवारेण, समं गत्वा स शक्तिमान् । पर्युपास्ति सृजन्नतां, हजयात्रा मकारयत् ||२७|| धर्मचक्रपदद्वारे, तोरणं तत्र मन्त्रिणा । आरासनाश्मनो दिव्यं, जगन्नेत्रोत्सवप्रदम् ||२८|| निवेश्य द्रम्मलक्षाणि त्रीणि तत्र व्ययं व्यधात् । यतः परस्य सन्तोषकृते सन्तः कृतोद्यमाः ||२९|| युग्मम् ।। पुनः स्ववेश्मन्यानीय, मानयत् जननीमिव । सगौरवं दशाहानि, स्थापयामासिवान् स ताम् ||३०|| स्थूलमुक्ताफलस्फारसारहारप्रदानतः । चचाल विजयी मन्त्री, योगिनीनगरीं प्रति ||३२|| पदे पदे स्तूयमानः, सस्पृहैः कविकुञ्जरैः । पूज्यमानो महीपालैः, सर्वत्र विनयालुभिः ||३३|| दिल्लीपरिसरे प्राप्तो, भीमवन्निर्भयोऽप्ययम् । तस्या निदेशतस्तस्थौ, योधैर्युद्धोद्धतैर्वृतः ॥ ३४ ॥ सुरत्राणकृतोदाममहोत्सवपरम्पराम् । राजधानीमलञ्चक्रे, शाखीन्द्रजननी ततः ॥ ३५ ॥ प्रणम्य चरणाम्भोजं, मोजदीनोऽवदत्प्रसूम् । मातर्यात्रा कथं चक्रे, श नाक्रम्य वर्त्मनि ||३६|| अदीनवदनेन्दु श्रीस्तंमेवं जननी | जगौ । वत्स स्वच्छाशय श्रीमान्, यथा तं मे तनूद्भवः ||३७|| समर्थः सर्वकार्येषु त्वत्तः समधिकः श्रिया । सहायोऽशेषजन्तूनां, | वसन्त इव भूरुहाम् ||३८|| मन्त्री चौलुक्यभूभर्तुर्वस्तुपालाभिधः सुधीः । धर्मपुत्रः पवित्रोऽस्ति तथान्यकृतितत्परः || ३९ ॥ त्रिभि विशेषकम् । निर्ममे तेन या भक्तिस्त्वन्मातरि मयि स्फुटम् । वक्तुं सहस्रजिह्वोऽपि, नैव शक्नोति तामहो ||४०|| ततः कृतज्ञा मत्रीशस्वरूपं तु यथास्थितम् । निवेद्य हृदयोल्लासजननं विरराम सा ॥४१॥ तथा मुक्तामयं हारं, सुधासारमिवोज्ज्वलम् । सा तस्मै दर्शयामास, मत्रीश्वरसमर्पितम् ||४२|| तद् दृष्ट्वा विस्मितः स्माह, शाखीन्द्रो निजमातरम् । कस्मादत्र त्वया मातर्नानीतोऽसौ गुणोदधिः ||| ४३ ॥ विधाय दर्शनं तस्य, विश्वविश्वोपकारिणः । भवामि कृतकृत्योऽहं येन प्रत्युपकारतः ॥ ४४ ॥ सावादीदत्र राजेन्द्र !, स मन्त्री | साहसोदधिः । प्राप्तोऽस्ति निकटे पूर्या, मदाहूतोऽतिगौरवात् ॥ ४५ ॥ स कर्णाञ्जलिनाखाद्य, गिरं मातुः सुधाश्रवाम् । जगाम सम्मुखं
*888840BK4332888888888881
सप्तमः प्रस्तावः ।
॥१११॥