SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 488888038 203% 88388838888888 जिनाधीशशासने पापनाशिनी ॥ ७॥ दृष्टेऽप्यत्र युगादीशे, यद्यानन्दो भवेद् हृदि । जन्मकोटिकृतं पापं तदा निःशेषतो व्रजेत् ॥ ॥८॥ पञ्चक्रोशमिते क्षेत्रे, तीर्थेऽत्र परितः पुनः । न कस्याप्यङ्गिनो देहे, सम्मूर्छन्ति त्रसाङ्गिनः ||९|| नागेन्द्रप्रमुखैरत्र, सूरिभिः श्रीयुगोत्तमैः । ऋषभस्वामिनो मूर्त्तिरियं पूर्वं प्रतिष्ठिता ॥ १० ॥ एकरात्रं वसन्नत्र, ब्रह्मचारी जितेन्द्रियः । एकातपत्रमैश्वर्य, प्रानो - त्यागामिजन्मनि ॥ ११ ॥ इत्याकर्ण्य गुरोर्वाचं, सचिवो वृषभध्वजम् । व्रजति स्म नमस्कर्तु सोपारकपुरम्प्रति ॥ १२ ॥ श्रीयुगादिजिनाधीशं तत्राभ्यर्च्य सविस्तरम् । महाध्वजं ददौ हैमं, मन्त्री तचैत्यमूर्द्धनि ॥ १३ ॥ प्रार्थितार्थप्रदानेनानन्द्य मार्गणमण्डलम् । स देवकुलिके नव्ये, दक्षिणोत्तरपार्श्वयोः || १४ || निर्माय काञ्चनं कुम्भत्रयं तत्र न्यवीविशत् । स्नात्रपीठे न्यधाद्धातुबिम्बं मज्जनहेतवे ॥ | ||१५|| युग्मम् || नागेन्द्रादिमुनीन्द्राणां लेपमय्योऽत्र मूर्त्तयः । प्रतिष्ठाप्य स्वगुरुभिः, स्थापिताः समहोत्सवम् ॥ १६ ॥ नवसारी पुरे | पुण्यं, पार्श्वधाम नवं व्यधात् । स द्विपञ्चाशता जैनकुलिकाभिर्विराजितम् ||१७|| घनदिव्यां पुरि प्रौढं, नेमिचैत्य मचीकरत् । सूर्यादित्यपुरे हर्म्य, ऋषभस्य प्रभोरयम् ॥ १८ ॥ श्रीमत्पार्श्व नमस्कृत्य, स्तम्भतीर्थपुरे ततः । कृतानेकोत्सवां मंत्री, राजधानीं समाययौ ॥१९॥ हजयात्रार्थिनी माता, मोजदीनासुरेऽशितुः । योगिनिनगरात्प्राप्ता, स्तम्भतीर्थ पुरेऽन्यदा ||२०|| कृतस्थिती रहोवृत्या, नौवित्तेश्वरवेश्मनि । प्रतीक्षमाणा तत्सार्थ, भूरिभूतिसमन्विता ॥ २१॥ युग्मम् ॥ तत्राप्तां तां परिज्ञाय, ततो मत्री व्यचिन्तयत् । मातेयं योगिनी भर्तुर्मान्या मे स्वष्टसिद्धये ||२२|| स्तम्भतीर्थपुरं प्राप्य ततोऽसौ विदुराग्रणीः । अलुण्टयद्धनं सर्व, तस्या आत्मजनैस्तदा ||२३|| जरती गतसर्वस्वा, रुदन्ती करुणवरम् । आगत्य वस्तुपालाय, सा स्वरूपं स्वकं जगौ ||२४|| सोऽपि कर्णातिथीकृत्य, तदुक्तं दुःखमान्तरम् । मायया दर्शयंस्तस्या, बहुमानं परं ददौ ||२५|| सत्पुत्र इव वात्सल्यं, तस्याः कुर्वन्नसौ ततः । सर्व समर्पयामास, वाल 88884838283888838% 283%20B%8
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy