SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तपाल चरितम् । सप्तमः प्रस्तावः। ॥११॥ तदुक्तिप्रीणितस्वान्तः, पूनडः प्रतिपद्य तत् । श्रीनेमिं रखते नत्रा, ततो नागपुरं ययौ ॥११॥ राजधानी समासाद्य, मन्त्रिराजो रजोऽतिगः । राजानं रञ्जयन् पृथ्वी, पालयामास सद्गुणैः ॥१२॥ ऋणातॊ वामनस्थल्यां, निवासी कविपुङ्गवः । तुष्टाव सचिवाधीशमन्यदा नृपसंसदि ॥९३।। विद्वद्दौःख्यहरः प्रपूजितसुरः सौजन्यरत्नाकरः शश्वनीतिवरः प्रियंवदवरः प्रोद्यत्रिवर्गस्थिरः । दानोपेतकरः | सुरितदरः (सुहृद्धितकरः) कल्कावलीकातरः, प्रीतिप्रीतनरः सुधर्मरुचिरः सत्योऽस्तु मन्त्रीश्वरः ॥९४॥ तदनुप्राससङ्ख्यानि, लक्षाणि वितरंस्तदा । तस्मिन् प्रीत्याश्रयन्मन्त्री, भोजराज इति श्रुतिम् ॥९५॥ भृगुकच्छमहातीर्थे, यात्रार्थमन्यदागमत् । तेजःपालो महामात्यः, सङ्घन महतान्वितः॥९६॥ श्रीसुव्रतजिनाधीश,मजनोत्सवपूर्वकम् । अभ्यर्च्य विधिना साधून , ववन्दे तत्र संस्थितान् ॥१७॥ तसिन्नवसरे स्माहुस्तं वायडगणाधिपाः। एकं सन्देशक मन्त्रिन , श्रुत्वात्मानं कृतार्थय ।।९८|| आदिश्यतां मुनिस्वामिन्नेवं वादिनि मन्त्रिणि । ते जगुयुवती काचिनिश्यस्मानित्यभाषत ॥९९॥ तेजःपाल कृपालुधुर्य विमलप्राग्वाटवंशध्वज, श्रीमन्नम्बडकीतिरद्य वदति त्वत्सम्मुखं मन्मुखात् । आजन्मावधि वंशयष्टिकलिता भ्रान्ताहमेकाकिनी, वृद्धा सम्प्रति पुण्यपुञ्ज भवतः सौवर्णदण्डस्पृहा ॥२०॥ श्रुत्वेति मुदितस्वान्तः, सद्गाङ्गेयमयानसौ । अमात्याम्बडदेवस्य, विहारे पापहारिणि ॥१॥ न्यधाद् द्वासप्ततौ देवकुलिकासु तदैव च । उद्दण्डध्वजदण्डाढ्यान् , कलशान् विलसद्युतीन् ॥२॥ युग्मम् ।। विधाय विधिना चैत्यपरिपाटीमसौ ततः। सवात्सल्यं मुनीन्द्राणां, सङ्घपूजोत्सवं व्यधात् ॥३॥ सोपारकमहातीर्थस्नात्रपूजाभवं फलम् । इति तत्रैव शुश्राव, मन्त्री श्रीगुरुस- | निधौ ॥४॥ सोपारके युगादीशं, जीवन्तस्वामिनं जिनम् । विशुद्धश्रद्धया सम्यग्दृष्टिरर्चति योऽष्टधा ॥५॥ सप्ताष्टभवमध्येऽसौ, मुक्तिमासादयेद् ध्रुवम् । न पुनर्दुर्गतिं यायात् , कस्मिन्नपि हि जन्मनि ॥६॥ यतः शत्रुञ्जयस्यैव, तीर्थभूमिरियं स्मृता । अधित्यका ॥११०॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy