SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ B8%8438-84882848888488888888322 ततो नानाविधैभोज्यैः, सदाज्यैर्हृदयङ्गमैः । सर्वसङ्घाधिपानेष, सगौरवमभोजयत् ॥७२॥ भुञ्जानान् वीजयामास, विनयी खयमेव तान् । श्रीखण्डद्रवसंसिक्तबालकव्यजनैरयम् ॥ ७३ ॥ सर्वेषामप्यसौ तेषामेकपङ्गिनिवेशिनाम् । सोदराणामिवालोक्य, विममर्श सविस्मयः || १४ || पक्षोभयविशुद्धानां विवेकविशदात्मनाम् । अमीषां राजहंसानां, सद्गतौ नैव संशयः ॥ ७५ ॥ क्वापि शीलं क्व कुलं, क्वापि वित्तं तु केवलम् । कुलशीलवित्तवन्तः, स्तोका एवाङ्गिनः कलौ ||७६ || भोजनानन्तरं मन्त्री, तानभ्यर्च्य सुमादिभिः । | नानाविधैदुकूलैश्व, न्यक्षतः पर्यधापयत् ॥७७॥ तत्र चैत्येषु सर्वेषु, मञ्जनोत्सवबन्धुरम् । अकार्षीत्पूर्णसिंहोऽपि, ध्वजारोपादिस|त्क्रियाः ॥ ७८ ॥ व्यदधद्वस्तुपालस्तु, सङ्घाधिपपदोत्सवम् । पूनस्य स्वहस्तेन, तिलकन्यासपूर्वकम् ||७९ || अदापयन्महामानं, श्रीचौलुक्यमहीभुजा । तस्य नानाविधातोद्यध्वजच्छत्रादिदानतः ॥ ८० ॥ युग्मम् ॥ ततः श्रीपूर्णसिंहेन, समं श्रीसचिवेश्वरः । चचाल तीर्थयात्रायै, स्वयं सङ्घाऽधिपोऽपि च ॥८१॥ क्रमात् शत्रुञ्जयं प्राप्य, सङ्घभक्तिं सृजन् पथि । मन्त्री स्त्रात्रोत्सवं कुर्वन् मूलनेतुः | सविस्तरम् ||८२|| मज्जनोत्सुकलोकौघकलशाश्लेषशङ्कया । नासिकास्थगनं दृष्ट्वा, हृदि चिन्तामिति व्यधात् ॥ ८३॥ युग्मम् ॥ कदाचिन्मूलनाथस्य, विश्वविश्वाद्भुतद्युतेः । अमङ्गलं भवेत्किञ्चिन्निमित्तेनात्र केनचित् ॥ ८४ ॥ तदीदृशं महाज्योतीरत्नविम्बं कथं भवेत् ॥ शीघ्रमेव नवं सम्यग्दृष्टिदृष्टिसुधाञ्जनम् ||८५ ॥ गिरिर्नैव भवेदेष, विशेषाद् हर्ष भृर्नृणाम् । विना श्रीमूलनाथेन, महत्यपि यथा चमूः ||८६|| ततो नव्यं मया विम्बं प्रागप्येवंविधं यदि । कार्यते न तदा तीर्थे, भवेत्पूजान्तरायकम् ||८७॥ सचिवः स्पष्टमाचष्ट, | पूर्णसिंहं ततस्तदा । मम्माणिबिम्बमानेतुमेतत्तुल्यं स्पृहास्ति मे ||८८ || सिद्धिर्मनोरथस्यास्य, साहाय्यं भवतः परम् । अपेक्षते क्षिती - शार्ण्य, परकार्यधुरन्धर || ८९ || मोजदीनः सुरत्राणो, भवन्तं भाग्यशालिनम् । ज्येष्ठबन्धुपदे न्यस्य, मन्यते यत्सगौरवम् ॥९०॥ 2038 2038888888888888888888
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy