Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
श्रीवस्तुपाल चरितम् ।
सप्तमः प्रस्तावः।
॥११२॥
कृखा महाध्वजारोपाद्युत्सवान् सचिवेश्वरः। शृङ्गे तस्य न्यधाद्वैमकलशं दण्डमण्डितम् ॥६४॥ आमभूपतिसरोवरपालौ, शान्ति| नाथजिनमन्दिरमुच्चैः । धर्मचक्रसहितं स्वहितार्थ, धातुबिम्बकलितं विदधे सः ॥६५॥ तत्र जैनमुनीन्द्राणां, निर्ममे प्रतिलाभनाम् । | श्रीसङ्घलोकवात्सल्यपूर्वकं युक्तितस्तथा ॥६६॥ ततो नागपुरं प्रापत्तत्रत्यपृथिवीभुजा । आहूतः पुरहूतेन, पुमानाद्य इवेष्टदः ।।६७॥ स राजमण्डलं तत्र, भास्वानिव विनिर्ममे । महोदयकलाशालि, जित्वा तद्द्वेषिणोऽखिलान् ॥६८॥ अन्नदाता यतो लोके, प्राणदातैव संस्मृतः । इतीव सचिवश्चक्रे, तत्र सत्रालयद्वयम् ॥६९॥ अन्नदानानि दीयन्ते, नियुक्तैर्भक्तितोङ्गिनाम् । यत्सर्वत्रोपकुर्वन्ति, गरीयांसो यथारुचि ॥७०॥ तत्र श्रीपार्श्वनाथस्य, नवीनं मन्दिरं पुनः । चतुर्विंशतितीर्थेशप्रतिमाभिरलङ्कृतम् ॥७१।। पूजनं सर्वसङ्घस्य, दानं दीनादिदेहिनाम् । अकार्षीन्मन्त्रिराजेन्द्रः, स्वजन्मसफलीकृते ॥७२॥ युग्मम् ॥ सत्कृत्य सुकृती तत्र, पूर्णसिंह विसृष्टवान् । |चित्रकूटपुरं प्रापत्ततो भूलोचनोपमम् ॥७३॥ तत्र कोटीध्वजेभ्यालीवेश्मध्वजविराजिनि। श्रीयुगादिजिनागारमुदारं पर्वतोपरि ॥७४॥ मेखलायां शिवामनुचैत्यं चन्द्रांशुनिर्मलम् । लक्षलक्षेश्वरावासमण्डितायां व्यधादसौ॥७५॥ युग्मम् ॥ तत्रापि सङ्घवात्सल्यसाधुपूजा, दिकर्मजैः । पौरान् सौरभयामास, स्वयशोभिरसौ भृशम् ॥७६॥ ततः कपिलकोट्टस्य, भूपालं कालपौरुषम् । जागराञ्चकुवानेष, | निःस्वानप्रतिनिःस्वनैः ॥७७।। ससैन्यः प्रास्तदैन्यस्तं, विगृह्यासह्यविक्रमः । निर्जित्यासौ रणक्षोण्या, द्रम्मकोटिमदण्डयत् ॥७८॥ | ततो नागहृदादीनि, तीर्थानि विविधान्यपि । भूषयन्नर्हतां चैत्यैः, पूजयन् विधिपूर्वकम् ॥७९॥ क्वचिद्वेश्म जिनेन्द्राणां, क्वचित् शैवा*लयादिकम् । धर्मशालां क्वचिन्नव्यां, क्वचित्सन्यासिनां मठम् ॥८०॥ सरः सवापिकं क्वापि, सत्रागारं क्वचित्पुरे। तत्रत्यजनस
न्तोषहेतवे पथि कारयन् ॥८१॥ आजगाम पुनमन्त्री, मोदिताखिलसज्जनः । पत्तनं नगरं नाम, प्रतिधामस्फुरन्महम् ॥८॥ चतुर्भिः
॥११२॥

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286