Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
B8%8438-84882848888488888888322
ततो नानाविधैभोज्यैः, सदाज्यैर्हृदयङ्गमैः । सर्वसङ्घाधिपानेष, सगौरवमभोजयत् ॥७२॥ भुञ्जानान् वीजयामास, विनयी खयमेव तान् । श्रीखण्डद्रवसंसिक्तबालकव्यजनैरयम् ॥ ७३ ॥ सर्वेषामप्यसौ तेषामेकपङ्गिनिवेशिनाम् । सोदराणामिवालोक्य, विममर्श सविस्मयः || १४ || पक्षोभयविशुद्धानां विवेकविशदात्मनाम् । अमीषां राजहंसानां, सद्गतौ नैव संशयः ॥ ७५ ॥ क्वापि शीलं क्व कुलं, क्वापि वित्तं तु केवलम् । कुलशीलवित्तवन्तः, स्तोका एवाङ्गिनः कलौ ||७६ || भोजनानन्तरं मन्त्री, तानभ्यर्च्य सुमादिभिः । | नानाविधैदुकूलैश्व, न्यक्षतः पर्यधापयत् ॥७७॥ तत्र चैत्येषु सर्वेषु, मञ्जनोत्सवबन्धुरम् । अकार्षीत्पूर्णसिंहोऽपि, ध्वजारोपादिस|त्क्रियाः ॥ ७८ ॥ व्यदधद्वस्तुपालस्तु, सङ्घाधिपपदोत्सवम् । पूनस्य स्वहस्तेन, तिलकन्यासपूर्वकम् ||७९ || अदापयन्महामानं, श्रीचौलुक्यमहीभुजा । तस्य नानाविधातोद्यध्वजच्छत्रादिदानतः ॥ ८० ॥ युग्मम् ॥ ततः श्रीपूर्णसिंहेन, समं श्रीसचिवेश्वरः । चचाल तीर्थयात्रायै, स्वयं सङ्घाऽधिपोऽपि च ॥८१॥ क्रमात् शत्रुञ्जयं प्राप्य, सङ्घभक्तिं सृजन् पथि । मन्त्री स्त्रात्रोत्सवं कुर्वन् मूलनेतुः | सविस्तरम् ||८२|| मज्जनोत्सुकलोकौघकलशाश्लेषशङ्कया । नासिकास्थगनं दृष्ट्वा, हृदि चिन्तामिति व्यधात् ॥ ८३॥ युग्मम् ॥ कदाचिन्मूलनाथस्य, विश्वविश्वाद्भुतद्युतेः । अमङ्गलं भवेत्किञ्चिन्निमित्तेनात्र केनचित् ॥ ८४ ॥ तदीदृशं महाज्योतीरत्नविम्बं कथं भवेत् ॥ शीघ्रमेव नवं सम्यग्दृष्टिदृष्टिसुधाञ्जनम् ||८५ ॥ गिरिर्नैव भवेदेष, विशेषाद् हर्ष भृर्नृणाम् । विना श्रीमूलनाथेन, महत्यपि यथा चमूः ||८६|| ततो नव्यं मया विम्बं प्रागप्येवंविधं यदि । कार्यते न तदा तीर्थे, भवेत्पूजान्तरायकम् ||८७॥ सचिवः स्पष्टमाचष्ट, | पूर्णसिंहं ततस्तदा । मम्माणिबिम्बमानेतुमेतत्तुल्यं स्पृहास्ति मे ||८८ || सिद्धिर्मनोरथस्यास्य, साहाय्यं भवतः परम् । अपेक्षते क्षिती - शार्ण्य, परकार्यधुरन्धर || ८९ || मोजदीनः सुरत्राणो, भवन्तं भाग्यशालिनम् । ज्येष्ठबन्धुपदे न्यस्य, मन्यते यत्सगौरवम् ॥९०॥
2038 2038888888888888888888

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286