Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 223
________________ 0000RA gesse-N-00-00-00-00-00-00-00-00-00-00-00-NORNSESEN-INFORMERSTOONRENDERAROSARORARENDRDERED इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षा के षष्ठः प्रस्तावः ॥ Sese-srasRORRENESS-8-88-00-00-00-00-00-00-34-30-00-00-00 0000-00-00-00-0000--30-04-RE-Re-se-10-80--DERess अथ सप्तमः प्रस्तावः। अथ प्रातः समाधाय, शौचाचारं स्वसंसदि । सिंहासनमलङ्कत्य, निविष्टं नृपलीलया ॥१॥ सेव्यमानं महीपालैर्मन्त्रिभ्यां पार्श्वयोवृतम् । चरा विज्ञपयामासुः, श्रीचौलुक्यनरेश्वरम् ॥२॥ युग्मम् ॥ उत्तरस्यां दिशि ख्याता, सङ्ख्यातिगगुणास्पदम । समस्तसम्पदा धाम, नामतो योगिनीपुरी ॥३॥ नदीनाः पुण्यलावण्यगभीरा धीवरप्रियाः । समुद्राः पुरुषाः सर्वे, जनका यत्र सम्पदः ॥४॥ मोजदीनः क्षितीशोऽस्ति, नदीन इव दुस्तरः । भूयःसत्त्वाश्रयः श्रीमान् , वाहिनीभिवृतोऽभितः ॥५॥ जवनैर्वाजिभिया॑यान, यवनाग्रेसरेश्वरः। निजजातिस्वभावेन, दुर्नयानां परोऽवधिः ॥६॥ युग्मम् ॥ मार्गणा अर्जुनस्येव, सुभटा यस्य कोटिशः। आस्तृणन्ति रणक्षोणी. क्षणादपि जवाधिकाः ॥७॥ सेनया सेनया यस्य, रणवस्ता द्विपद्गणाः। कृपयेव विमुच्यन्ते, जीवन्तस्तृणभक्षणात पाय दीयवाहिनीवाहैः, प्रवाहैरिव वारिधेः। चलाचलैरियं स्वामिन्नचला प्लाव्यतेऽभितः ॥९॥ वेगवान् पृतनापूरः, शूरभपव्रजोल्बणः । * तदादेशादिहागच्छन्नस्ति गुर्जरभूमिकाम् ॥१०॥ चरवाचो निशम्यैवं, भूपतिश्चिन्तयान्वितः । श्रीवस्तुपालमन्त्रीशं, कान्दिशीकोऽवदमतदा ॥११॥ दिल्लीपुरनरेशस्य, सैन्यं दैन्यदयोज्झितम् । आगच्छत्स्वचरैः ख्यातं, निजदेशोपरि द्रुतम् ॥१२॥ प्रवाहमिव जाहव्या, Hel

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286