SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 0000RA gesse-N-00-00-00-00-00-00-00-00-00-00-00-NORNSESEN-INFORMERSTOONRENDERAROSARORARENDRDERED इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षा के षष्ठः प्रस्तावः ॥ Sese-srasRORRENESS-8-88-00-00-00-00-00-00-34-30-00-00-00 0000-00-00-00-0000--30-04-RE-Re-se-10-80--DERess अथ सप्तमः प्रस्तावः। अथ प्रातः समाधाय, शौचाचारं स्वसंसदि । सिंहासनमलङ्कत्य, निविष्टं नृपलीलया ॥१॥ सेव्यमानं महीपालैर्मन्त्रिभ्यां पार्श्वयोवृतम् । चरा विज्ञपयामासुः, श्रीचौलुक्यनरेश्वरम् ॥२॥ युग्मम् ॥ उत्तरस्यां दिशि ख्याता, सङ्ख्यातिगगुणास्पदम । समस्तसम्पदा धाम, नामतो योगिनीपुरी ॥३॥ नदीनाः पुण्यलावण्यगभीरा धीवरप्रियाः । समुद्राः पुरुषाः सर्वे, जनका यत्र सम्पदः ॥४॥ मोजदीनः क्षितीशोऽस्ति, नदीन इव दुस्तरः । भूयःसत्त्वाश्रयः श्रीमान् , वाहिनीभिवृतोऽभितः ॥५॥ जवनैर्वाजिभिया॑यान, यवनाग्रेसरेश्वरः। निजजातिस्वभावेन, दुर्नयानां परोऽवधिः ॥६॥ युग्मम् ॥ मार्गणा अर्जुनस्येव, सुभटा यस्य कोटिशः। आस्तृणन्ति रणक्षोणी. क्षणादपि जवाधिकाः ॥७॥ सेनया सेनया यस्य, रणवस्ता द्विपद्गणाः। कृपयेव विमुच्यन्ते, जीवन्तस्तृणभक्षणात पाय दीयवाहिनीवाहैः, प्रवाहैरिव वारिधेः। चलाचलैरियं स्वामिन्नचला प्लाव्यतेऽभितः ॥९॥ वेगवान् पृतनापूरः, शूरभपव्रजोल्बणः । * तदादेशादिहागच्छन्नस्ति गुर्जरभूमिकाम् ॥१०॥ चरवाचो निशम्यैवं, भूपतिश्चिन्तयान्वितः । श्रीवस्तुपालमन्त्रीशं, कान्दिशीकोऽवदमतदा ॥११॥ दिल्लीपुरनरेशस्य, सैन्यं दैन्यदयोज्झितम् । आगच्छत्स्वचरैः ख्यातं, निजदेशोपरि द्रुतम् ॥१२॥ प्रवाहमिव जाहव्या, Hel
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy