SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । *8888888888888888888% 2888 | मनःप्रीत्यै, स्वधर्मस्थिरताकृते ॥९०॥ तं द्विजातिमथाहूय, निर्धर्माणां निदर्शनम् । संतर्ज्य परुषैर्वाक्यैः सोऽब्रवीत्पुरुषोत्तमः ॥ ९१ ॥ आसपालस्य रे विप्र ! प्रायश्चित्ते गुरुर्भवान् । द्रम्मलक्षगृहीता च, लोभक्षोभान्धलोऽभवत् ॥९२॥ सगुरुं यजमानं च दण्डयाम्यधुना यदि । तदा मे जायते लोकेऽवर्णवादविपर्ययः ॥ ९३ ॥ ब्राह्मणोऽपि परं धत्से, लोकद्वयविरुद्धताम् । यत्प्रतार्य जनं मुग्धं, क्षिपस्यंधे भवा ॥१०४॥ वटे ॥९४॥ अतः परमपक्तेिय, आसपालो दुराशयः । गुरुणापि त्वया दृष्टौ नागन्तव्यं कदापि मे ॥ ९५ ॥ यः प्रदास्यति मूढात्मा, प्रायश्चित्तमतः परम् । प्रभासप्लवने शत्रुञ्जयादिव्ययशोधनम् ॥ ९६ ॥ कर्तव्योऽयमपाङ्क्तेयः, सर्वत्रापि द्विजादिभिः । तत्र विप्रादि| भिर्मन्त्री, व्यवस्थामित्यकारयत् ॥ ९७॥ युग्मम् || आसपालं क्रमान्मन्त्री, तदीयजनकाग्रहात् । द्रम्मलक्षव्ययाजैनमते पङ्कौ न्यवेशयत् ॥ ९८|| सम्प्रेष्य निखिलं सङ्घम्, यथास्थानं सगौरवम् । न्यक्षेणाभ्यर्च्य वासोभिः स श्रीखण्डसुमादिभिः ॥ ९९ ॥ राजव|र्गान्वितं वीरधवलं निजवेश्मनि । सम्भोज्य स्वादुभिर्भोज्यैर्ज्यायोभक्तिपुरस्सरम् ||८०० || पूजयित्वा नवाङ्गेषु, रत्नैर्नवभिरद्भुतैः । शङ्खं प्रदक्षिणावर्त, प्राप्तं वारांनिधेः पुरा ॥ १ ॥ मत्रीशः प्राभृतीकृत्य, वाजिराजिं महखिनीम् । भृशं सन्तोपयामास, वस्त्राद्यैः सपरिच्छदम् ||२|| तीर्थयात्रामिपाद्येन, कुर्वता दिग्जयोत्सवम् । पराभवो विपक्षस्य, बलिनोऽपि कलेः कृतः ||३|| पुण्डरीकोजयन्ताद्रितीर्थवन्दनवासरे । शत्रुञ्जयावताराख्ये, चैत्ये धवलकमण्डने ||४|| उज्जयन्तावतारे च, मजनोत्सवपूर्वकम् । उपवासं स्वयं कुर्वन्, सानुजः शीलवानयम् ||५|| वर्षमेकं व्यधात्सङ्घवात्सल्यं पारणाहनि । पवित्रवस्तुदानेन, मुनीनामचनं तथा ||६|| एवं तीर्थयुगादिवन्दनविधिं सम्यक् सृजन्नात्मना, तीर्थालोकदिने सहर्षहृदयः कृत्वाभिषेकोत्सवम् । तचैत्यद्वितये महाध्वजमसौ चैत्येषु सर्वेष्वदाच्चक्रे चार्हतसन्ततेर्गणभृतामप्यर्चनं विस्तरात् ||७|| 黑丸粉杯凍3¥88米彩彩果米88米米粉条 षष्ठः प्रस्तावः । ॥१०४॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy