Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 221
________________ | सङ्घशाः, पृष्टा हृष्टा जगुर्यथा ॥७२॥ तीर्थद्वयेऽपि मे स्वामिन् , द्रम्मकोटिव्ययोजनि । धर्मार्थ सकलैः कृत्यैरित्यूचे रत्न आहेतः |॥७३॥ समुद्राष्टसहस्राणां, सिद्धाद्रौ रैवते पुनः। लक्षस्यासीद् व्ययो मह्यमिति भीमोऽवदत्तदा ॥७४॥ कृतार्था कोटिरेकासीत्तथा लक्षाणि षोडश । धर्मव्यनेन मे मत्रिन्नाभडसाधुरब्रवीत् ॥७५॥ चत्वारिंशत्सहस्राणि, श्रीशत्रुञ्जयपर्वते । प्रभो! षष्टिसहस्राणि, खते च व्ययो मम ॥७६॥ श्रीदेवपत्तने लक्षव्ययश्च समभृन्मम । आसपालोऽलपत्साधोराभडस्य तनूयः॥७७॥ द्रम्मलक्षव्ययः कस्माद्भद्रासीदेवपत्तने । इत्युक्तो मत्रिराजेन, स पुनःस्माह मुग्धहृद् ॥७८॥ अधीती सर्वशास्त्रेषु, गुरुर्मे ब्राह्मणोऽस्ति यः। स मां वक्ति प्रभा| सेत्र, स्नानदानादितत्परम् ॥७९॥ जैनतीर्थव्ययप्रायश्चित्तार्थ द्रम्मलक्षकम् । प्रक्षाल्य पयसा पूर्व, द्विजेभ्यो यदि दीयते ॥८॥ तदा कारयति स्नानं, विधिना प्रियमेलके । तीर्थे तेनाभवद्भूयान्, व्ययो मे मत्रिपुङ्गव ॥८१।। श्रुखा तस्य गिरं मन्त्री, कर्णक्रकच| सोदराम् । अतीव व्यथितोऽवोचत्तमेवं निष्ठुरोक्तिभिः ॥८२।। अरे दुष्ट दुराचार, कृतित्रातबहिष्कृत । वृथैव भवताऽपाति, निजात्मा * | भवसागरे ॥८३।। शत्रुञ्जयोज्जयन्ताद्रितुल्यं तीर्थ जगत्त्रये । स्वपरागमविख्यातं, नास्ति पापमलापहम् ।।८४॥ यतः-अष्टषष्टिषु तीर्थेषु, यात्रया यत्फलं भवेत् । आदिनाथस्य देवस्य, स्मरणेनापि तद्भवेत् ॥८५|| नमस्कारसमो मत्रः, शत्रुञ्जयसमो | गिरिः । गजेन्द्रपदर्ज नीरं, निर्द्वन्द्वं भुवनत्रये ॥८६॥ पिता तवाधुना सङ्घसर्वभारधुरन्धरः । सुश्रावकशिरोरत्नं, द्रम्मकोटिव्ययं | | व्यधात् ।।८७॥ भवानस्यात्मजो भूत्वा, यात्रां कृत्वापि तीर्थयोः । एवंविधमहापापं, कुरुते कुगुरूक्तितः ॥८८॥ अन्धः कूपे पतत्यन्धे, यथा- * न्धकारसंश्रितः । एवं कुगुरुमूढात्मा, भवकूपेऽपतद्भवान् ॥८९॥ मया तु लोककृत्यानि, क्रियन्ते यत् क्वचित् क्वचित् । चौलुक्येश

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286