Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 208
________________ श्रीवस्तुपाल चरितम ॥९७॥ तान्तरात्मा व्यधात् , पूजां पापहरीमधौतचरणां रत्नर्नवाङ्गेष्वपि ॥७२॥ युग्मम् ॥ गजेन्द्रपदकुण्डस्य, वारिभिः पापहारिभिः। विधाय मजनं मत्री, धौतवासोतस्ततः ॥७२॥ आपातालसुरालयं प्रतिपदं नीरन्ध्रसञ्चारिभिर्नानायानविमानगैः सुरवरैरागत्य निर्वर्तितः। प्रस्ताव: | उत्पूरैः स्नपनाम्बुभिः प्रतिदिशं मेरौ सृजन्निझरश्रेणी: श्रीजिनजन्ममजनमहः शर्माणि निर्मातु वः ॥७३॥ दीधैर्योजनमाननेषु मणिरैरूप्यादिनिष्पादितः, प्रत्येकाष्टसहस्रमानकलितैः कुम्भैः पयःपूरितैः। हर्षोत्कर्षवशंवदा विदधिरे सर्वे सुराधीश्वरा, यत्र स्नात्रमहं जगत्रयपतेस्तजन्मपर्व श्रिये ॥७४॥ मन्द्र(त्र)ध्वनि भणन्नेवं, मत्री सर्वाद्धतोत्सवम् । पूर्ववद्विदधे तत्र, स्नानं नेमिजिनेशितः ॥७॥ | चतुभिः कलापकम् ॥ मात्रं स पात्रप्रतिपादितार्थस्तीर्थोदकैस्तीर्थकरस नेमेः । कृत्वा चकारागुरुचन्दनायैर्विलेपनं धौतमलानुलेपः॥ | ॥७६॥ घनः प्रसूनैर्विकचैरनूनः, पत्रैः पवित्रैः शतपत्रसारैः । अन्नैः पधानः शुभवासपूरैः, फलावलीभिर्मगनाभिगन्धैः ॥७७॥ सद क्षतैरक्षतभावतेजा, नृत्यैविंचित्रैश्च गृहीतचित्तैः। गानरमानैर्विधिना च दानः, श्रद्धासमृद्धो विततान पूजाम् ॥७८॥ युग्मम् ॥ विभोः | सपर्यावसरेऽथ तस्य, कर्पूरधूपैः परितः स्फुरद्भिः । तमद्रिमेकं सुरभीचकार, दिशो यशोभिः स पुनः समग्राः ॥७९॥ श्रीनेमिनाथा| वसथान्तरस्थे, कर्पूरकृष्णागुरुधूपधूमे । पलायमानः कलिरेष कालस्तत्कालमासीन्मशकानकारी ॥८॥ लिलेख लेखप्रभुसन्निभोऽसौ, | गलन्मलात्मा वरमङ्गलानि । अष्टापि दुष्टोदयवारकाणि, स तण्डुलैस्तारदलोज्ज्वलैश्च ॥८१॥ आरात्रिकोत्सवं कुर्वस्ततो नेमिविभोः पुरः। ससंभ्रम भ्रमद् दानग्रहणार्थमितस्ततः ॥८२॥ वृन्दं वीक्ष्यार्थिनां मत्री, किञ्चिदुनमना इव । भ्रवा सन्तर्जयामास, ललाटतटसंस्थया ॥८३॥ युग्मम् ।। मत्रिणोऽवसरे तत्र, ज्ञाबा भावं मनोगतम् । कविः सोमेश्वरः स्माह, तन्मनःप्रीतये यथा ॥८४॥ इच्छा-* सिद्धिसमन्विते सुरगणे कल्पद्रुमैः स्थीयते, पाताले पवमानभोजनजने कष्टं प्रणष्टो बलिः । नीरागानगमन्मुनीन् सुरभयश्चिन्तामणिः ll ॥९॥

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286