Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
888888888888888888888888884
चत् ॥ ४५ ॥ तथा - कस्त्वं भोः कष्टमुचैः परिचितमपि मां वत्स नो वेत्सि धर्मं, दृष्टे हृष्टोऽसि नैवं कलिदलितरुचिः सत्यमाकर्ण्यतां | तत् । ध्वस्तः शत्रुः कलिर्मे रचितमुपचितं वस्तुपालेन तेजो, यात्रामासूत्र्य शत्रुञ्जयशिरसि कृतो मण्डपश्चोत्सवाय ||४६ ॥ चक्रे कल्पतरुः करे विरचितश्चिन्तामणिर्मानसे, नीता कामगवीपदं निजगवी स्वेनैव दधे निधिः । तेने मन्दिरमिन्दिरामयमयं धर्मोऽधमर्णीकृतस्तेनाखण्डलमण्डपं प्रथयता तीर्थश्रियो मण्डनम् ||४७|| अस्मिन्निन्द्रविमानचामरसितच्छत्रादिसम्पन्मयं, गीतस्फीतमवार्य तूर्यरसितं सोल्लासहल्लीसकम् । वीक्ष्य स्वर्गिसमानमानवनवस्त्रात्रक्रमोपक्रमम्, धत्ते मन्त्रिनिमन्त्रितः क्षणमिव द्वैराज्यशङ्कां हरिः ॥ ॥४८॥ तत्रादिनाथतीर्थेन्दोरसौ चैत्यपुरो भुवि । प्रतोलीं कारयांचक्रे, सह प्राकारबाहया ॥ ४९ ॥ मुधाकृतसुधाकुण्डं, कुण्डं गजपदा| भिधम् । सूत्रयामास मन्त्रीन्द्रस्तत्र स्नात्रकृतेऽर्हताम् ॥५०॥ सौवर्णदण्डयुग्मं च प्रासादद्वितये न्यधात् । श्रीकीर्त्तिकन्दयोरुद्यन्नूतना| रसोदरम् ||५१|| कुन्देन्दुसोदरग्रावपावनं तोरणद्वयम् । इहैव श्रीसरस्वत्योः, प्रवेशायेव निर्ममे || ५२|| अङ्कपालितकं ग्राममिह पूजाकृते कृती । श्रीवीरधवलक्ष्मापाद्दापयामास शासने ॥ ५३ ॥ स्वज्येष्ठयोलूणीगमल्लदेवयोर्मूर्त्ती पृथग्मण्डपिकाहयस्थे । स कारयामास युगादिदेवतागृहप्रवेशाध्वनि वामदक्षिणे || ५४॥ द्वारि युगादिजिनेन्दोस्तोरणमारासनीयमतिविशदम् । व्यरचयदयमिह सुमहत् पद्यामिव शिवपदारोहे ॥ ५५ ॥ जगत्रितय सौन्दर्य श्रीविलोकनदर्पणम् । त्रिलक्षतोरणं नाम्ना, गीयते यत्सुरैरपि ॥५६॥ यत्र पाञ्चालिकाव्याजात्तस्थुर्देवाङ्गना अपि । सङ्घाधिराजसौभाग्यसम्पदः किं दिदृक्षया || ५७|| उद्योषवतीहस्ता, यदासाद्य सुराङ्गनाः । सानन्दास्तीर्थमाहात्म्यं, गायन्तीव दिवानिशम् ||५८ || अभितोरणमुत्तुङ्गमत्तवारणमण्डिताम् । जगतीं रचयामास, सेनामिव निजामयम् ॥ ५९ ॥ तत्रादिनाथस्य पुरः प्रशस्तिचतुष्किकायुग्ममसावकार्षीत् । विलोकयन्त्या इव तोरणं तचैत्यश्रियो नेत्रयुगं चकास्ति ।
483% 483%883% 483*%*€3% 488**

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286