Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 215
________________ **EDE-SODEXOBESKEDEXEDRE मूर्त्तियुगं कारयामास || ७६ ॥ व्यधादनुपमप्रियानुपमपुण्य संसिद्धये, सुधीरनुपमा सरस्तदुपकण्ठकुण्डान्तरे । तटेऽस्य जिनपूजनव्य| तिकराय किञ्चिद्धुसद्वनाभिनयनाटिकामकृत वाटिकामप्यसौ ॥७७॥ सरःक्षीरार्णवस्यास्य, तीरेऽत्रैषा वितेनिवान् । वेलाशैलं कप|म्बादेवतालय कैतवात् ॥ ७८ ॥ पद्यबन्धमसौ तत्र, तटाकतिलकोपरि । कपर्द्दियक्षशैलश्रीसीमन्तसदृशं व्यधात् ॥ ७९ ॥ शैलेऽमुत्र | कपर्द्दियक्षभवनं श्रीवस्तुपालः पुनः, पूर्व जर्जरमुद्दधार विदधे वामाग्रतस्तोरणम् । किञ्चैतत्परिधौ चकार जगतीमारासनीयां व्यधाद्, द्वारं गर्भगृहस्य खत्तकमहो तेनैव पार्श्वप्रभोः ॥८०॥ सौवर्णतारघन विद्रुममौक्तिकेन्द्रनीलाश्ममूर्त्तिभिरलङ्कृतमध्यदेशम् । अष्टापदं व्यरचयत्सचिवाधिपोऽत्र, प्रोतुङ्गतोरणमनोहरमद्भुताभम् ॥ ८१ ॥ कषपट्टस्तम्भावनिरुदारसारा विराजते यस्मिन् । सौवर्णराजिरुचिरा, | घनमालेवाचिरायुक्ता ||८२|| अस्ति श्रीवाग्भटप्रपा, शत्रुञ्जय गिरेरधः । तत्र सङ्घतृषावारि, न वारि समभूत्पुरा ||८३|| मत्वैतत्पुरतः पुरस्य ललितादेवीप्रियाश्रेयसे, चक्रेऽसौ ललितासरोऽतिविपुलं श्रीवस्तुपालः कृती | स्फुर्जद्वारिविराजितं गतमलं हंसालिसंशोभितं, यद् | दृष्ट्वा जनमानसे भ्रममहो श्रीमानसस्याभवत् (स्फारद्वारविराजितस्य कुरुते क्रौञ्चाचलस्य भ्रमं भूम्ना तोरणमात्तमानसरुचेर्यस्य प्रवेशावनौ || ) ||८४|| रविशङ्करसावित्रीवीरजिनाम्बाकपर्द्दियक्षाणाम् । धामानि धार्मिकोऽसौ चक्रे ललितासरः सेतौ ॥ ८५ ॥ वस्तुपालगि| रिशंसिता (संज्ञिता) मसावश्मबद्धपृथुकूपबन्धुराम् । आदिनाथजिनपूजनार्थमासूत्रयत्कुसुमवाटिकामिह ॥ ८६ ॥ शत्रुञ्जय महातीर्थघण्टा - पथविभूषणम् । वल्लभ्यामुद्दधारासौ, युगादिजिनमन्दिरम् ||८७|| कूपं तत्र सुधाकुण्डरूपं विस्तृतपङ्कजम् ( चिद्रूपचन्द्रमाः) । प्रपां च पाश्चजन्याभकीर्त्तिः कारितवानयम् ||८८|| वटकूपकमण्डपिकास्थित केन समं चकार सचिवोऽऽयम् । शत्रुञ्जयसाङ्ग्रामं, वालाकं | झुण्डपद्राख्यम् ||८९ || वस्तुपालविहारं स, ग्रामे वीरेज्यनामनि । प्रपासत्रे च विदधे, यात्रिकाणां सुखाय च ॥ ९० ॥ स वीरेज्या 48888888888888888888888888

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286