________________
348388083% *838848 *9*9* 48488
श्रीवस्तुपाल
| मन्त्री ||७ || सकर्दमैस्तस्य तनुं कपर्द्दियक्षस्य यक्षोपपदैर्विलिप्य । फलैः सपुष्पैर्विलसद्विवेकस्त्रिलोकपूज्यस्य चकार पूजाम् ||७५ ॥ चरितम् । श्रीवाग्भटेनार्हतसार्वभौम कल्पेन सङ्घस्थितिहेतवे प्राग् । सुश्रावकास्तीर्थसमग्र चैत्यचिन्ताकृतस्तत्र गिरौ नियुक्ताः ॥ ७६ ॥ | युगादिदे - वाद्भुतहेमबिम्बमभ्यर्चितं चन्दनचारुपुष्पैः । दिव्यातपत्रेण विराजमानं, चलन्महाचामरजातशोभम् ||७७|| आतोद्यहृद्य ध्वनिविस्मि॥८८॥ ताङ्गिवजं पुरस्कृत्य ससङ्घलोकम् । मुक्ताफलैः सन्मुखमभ्युपेता, अवर्द्धयंस्तं विधिना ससङ्घम् || ७८ || त्रिभिर्विशेषकम् ।। प्रपूज्य भक्त्या जगदेकपूज्यं, युगादिदेवं कुसुमैः फलैश्च । द्रम्मांश्चतुर्लक्षमितान् वितीर्य, तान् प्रीणयामास स मन्त्रिराजः ॥ ७९ ॥ पूजोत्सवानन्दितनिर्जरौघः, सर्पन् स मन्त्री विधिवर्त्मनात्र । सिद्धाद्रिसेवाकरयाचकालीं, चक्रे कृतार्था प्रथितार्थदानैः ||८०|
त्रैलोक्यसुन्दरं नाम, प्रासादं प्रथमाईतः । आससाद महामात्यः क्रमादामनृपोपमः ॥८१॥ अविन्दत परानन्दं भुवना| नन्दनं जिनम् । निरीक्ष्य तम्मयीभावं भजन् योगीव मन्त्रिराट् ||८२॥ अधौतपादिकां पूजां, शिवश्रीवरणोपमाम् । आनन्दरसपूतात्मा, व्यधादेष फलादिभिः || ८३ || श्रीपाण्डवैः स्थापितमादिदेवं, जगज्जनानन्दविधायिरूपम् । प्रपूज्य पूर्व सचिवः समग्रपूजो| पचारैः किल मूलनाथम् ||८४|| श्रीजावडियुगादीशं, पुण्डरीकद्वयं तथा । रत्नैर्नवभिरानचे, नवाङ्गेषु सहानुजः ॥ ८५ ॥ युग्मम् ।। मन्त्री प्रदक्षिणीकुर्वस्ततो राजादनीं तरुम् । प्रथमस्यार्हतः पादौ ववन्दे दलितापद ॥८६॥ तदा दुग्धैरतिखिग्धैः, श्रीसङ्घोपरि निर्ममे । वृष्टिं राजादनी प्रीता, वर्द्धापनमहोत्सवैः ॥८५॥ विस्तरेणाहतो मत्री, चिकीर्षुर्मजनोत्सवम् । उत्तारकगृहं प्रापततो नवा जिनावलीः ||८८ || कल्याणविधिना स्नात्वा, कुण्डे सूर्याभनामनि । जिनस्नात्राम्बुसंयोगपुण्यवारिमनोहरे ||८९ || अग्निशौचाम्बरद्वन्द्वं माणिक्यकालिकाप्रभम् । परिधाय प्रभापूर, तिलकं भालमण्डले ॥९०॥ कर्णयोः कुण्डले चन्द्रादित्यदीधितिमण्डले । सर्वाङ्ग
488846038-84889845398*488888332
षष्ठः
प्रस्तावः ।
ዘሪሪ