________________
व्रतमाचचार ॥५९॥ प्रभूतभोज्यानि बड्दकानि, सुगोरसान्युन्मदमानवानि । तस्यातिदुर्गेऽपि पथिप्रयाणान्युद्यानलीलासदृशान्यभूवन् ॥६०॥ यात्राप्रसङ्गेन जगाम येषु, पुरेषु पौरोच्छ्रिततोरणेषु । तेषामधीशैः सविशेषमेष, सन्मान्यमानः सममानयंस्तान् ॥६॥ अभ्यर्थ्यमानः पथिकैरनेकैर्वस्तून्यनेकान्यपि वस्तुपालः । तेभ्यः प्रभूतानि पथि प्रयच्छन्नाहङ्करोतिस्म न कुप्यतिम ॥६२॥ पुरश्च पृष्ठेऽपि च पार्श्वयोश्च, परिस्फुरन्तः खरहेतिहस्ताः यात्राजनं वर्त्मनि तस्य शश्वदश्वाधिरूढाः सुभटा ररक्षुः॥६३॥ समुद्धृतैर्जीर्णजिनेन्द्रहम्नवैः सरोभिश्च सरोजरम्यैः। प्रस्थानमार्गः सचिवस्य सोऽभूदजानतामप्युपलक्षणीयः॥३४॥ स पञ्चपैर्निव्यथितप्रपञ्चः, प्रयाणकैः प्रीणितसङ्घलोकः । धराधरं धर्मधुरन्धरः श्रीशत्रुञ्जयं शत्रुजयी जगाम ॥६५॥ ननर्त सचिवाधीशः, प्रेक्ष्य शत्रुञ्जयं गिरिम् । प्रददौ मुदितो दानान्यर्थिनां च यथारुचि ॥६६॥ स ददद्वाजिनां राजीः, स्मेरराजीवलोचनः । स्ववाजिरक्षणे यत्नं, वासवेनाप्यकारयत् ॥६७।। तदा सर्वत्र सद्धेऽभूत्सवानां परम्परा । सिद्धाचलमहातीर्थदर्शनानन्दसम्भवा ॥६॥
केचित्तत्र ददुर्धनानि विविधान्यानन्दतोऽथिंब्रजे, केचिच्चक्रुरथो धुदारहृदयाः श्रीसङ्घभक्तिं पराम् । वात्सल्यं गुणशालिनां विरचयाञ्चक्रुः कति श्रावकाः, केचिद्रङ्गतरङ्गिता विदधिरे वर्धापनान्यादरात् ॥६९।। शृण्वन् श्रीतीर्थमाहात्म्यं, तन्वन् दानमनुत्तरम् । आरुरोह महामात्यः, समं सङ्घन पर्वतम् ॥७०।। आरुह्य खर्गादपि सुन्दरेऽस्मिन्नश्मोचये कश्मलमुक्तचेताः। मन्त्री त्रिलोकीपतिपूजितस्य, श्रीशान्तिभर्तुर्भवनं जगाम ॥७१।। फलैः सपुष्पैः शुचिचन्दनैश्च, प्रपूज्य पूज्यस्य जिनस्य मृति । ननाम नामाकृतिवस्तुभावभेदैश्चतुर्धा जिनपुङ्गवांश्च ॥७२॥ गजाधिरूढां गजराजगामी, युगादिभर्तुर्जननीं ववन्दे । प्रदक्षिणीकृत्य कृतावतारिविराजितां | श्रीभरतेश्वरेण ॥७३॥ आसादितैश्वर्य इव प्रमोदी, पद्भ्यां व्रजन् वर्जितपापवृत्तिः । निजोद्धृतं धौतसुधांशुशुभ्रं, कपर्दिनो धाम जगाम