Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
हितानुष्ठानरुचि, अत एव हेतुद्वयात् प्रज्ञापनीयः कथञ्चिदना: भोगादन्यथाप्रवृत्तौ तथाविधगीतायन सम्बोधयितुं शक्यत्वात्तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधिग्रहणान्यथाप्रवृत्तमुकरसम्बोधननरवत् , तथाऽत एव हेतोः, क्रियापरचारित्रमोहनीयकर्मक्षयोपशमजनितमुक्तिसाधनानुष्ठानकरणपरायणः, तथाविधनिधानग्रहणव्यापृतपुरुषवत् , चः समुच्चये, एवोऽवधारणे, तथा गुणरागी विशुद्धाध्यवसायतया स्वगतेषु परगतेषु वा गुणेषु ज्ञानादिषु रागः प्रमोदो यस्यास्त्यसौ मत्सरविरोधिपरिणामवानित्यर्थः, इदं हि गुणलाभानुबन्धेऽवन्ध्यं बीजं प्रतिबन्धकस्य मत्सरस्यापगमात्, तथा यः शक्यं स्वकृतिसाध्यं गुरुवालग्लानादिविषयवैयावृत्त्याधनुष्ठानमारभते, न त्वशक्यं अशक्यारम्भस्योत्तरकालमावश्यकपरिहाणिशरीरग्लान्यादिजनकत्वेनोत्तरोत्तरशुभानुबन्धानुवृत्त्यनुपपत्तेः, आज्ञाशुद्धं प्रेक्षापूर्वकं स्वसाध्यानुष्ठानं हि सुवर्णघटसदृशम्, तद्विपरीतं च मृन्मयघटसदृशं निरनुबन्धत्वात् , इति हि समयविदः शक्यमारभत इत्युक्त्या नाशक्यमारभते, न च शक्ये प्रमाद्यतीत्यपि लभ्यते, सोऽवक्रगामी नान्यः क्रियामात्रपर इति, इत्थं च आज्ञापारतन्त्र्यं विना न शुद्धिरिति व्यवस्थितम् ॥१०॥ . .
नन्वेवमेकाकिविहार उत्सीदेदेवेत्यत आहएत्तोऽपनवणिजा असक्कमेगागिचारमिच्छंता । आणाबज्झा गेया सुत्तं गीयत्थविसयं तु ॥११॥ ___इत आज्ञापारतन्त्र्यस्यैव चारित्राङ्गत्वात् , अप्रज्ञापनीया गुरुकुलवासत्यागो नोचित इति दृढनिर्बन्धेनापि गीतार्थबोधयितुमशक्याः, अशक्यं तथाविधज्ञानाभावेन खतन्त्रतयाऽलभ्यचारित्र

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194