Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
.
.
न संभवति, यद् यस्माद् भावानुगतो भावकजीवितः; स: पाकियाविशेषः, शुद्धभावसत्त्वे प्राणव्यपरोपणसंपत्तावपि हिंसानियातदसत्त्वे च तदसंपत्तावपि हिंसानुपरमात् तस्यैव मोक्षबीजवार तदुपसंग्रहार्थायाश्च बाह्यक्रियायाः शमग्राहिकया ग्रहीतुमशक्यत्वात् तदर्थं च यतनांगीकृता मुनिपुंगवैस्तस्याः शुभभावपरिणामत्वाद । न चेयं श्रृंगग्राहिकया परमते संभवति, तथा सति बहुतरासावृत्तेरेवादर्शनात् । अयं यथाविहिताचरणन शाखश्रद्धारूपी भावः रैरप्यनुगम्यत एवेति चेत्, अनुगम्यतां परमसद्हरूपोऽयं न तु योगानुभवगम्यो मुहलघुमावपर्यालोचनप्राणो रखत्रयमय इति संसाराभिनन्दिनामेकाश्रयणीयोऽयम् । एतेन, "काम्वेऽपि विहिताचरणममतया मनाशुद्धिभावोऽक्षत" इत्यप्यपास्तम्, ईट शेन गायत्रीजपादिनापि मनःभुद्धिसम्भवे हिंसाबहुलकर्मानुष्ठानस्य सांख्यादिभिरपि निन्दितत्वात् । अपि चैवं श्येनादावपि प्रवृत्तिप्रसंगः । न च तत्र स्वार्थत्वमग्नीपोमहिसायां च क्रत्वर्थत्वमिति विशेषोऽस्तीति वाच्य, क्रत्वर्थत्वेऽपि स्वर्मार्थत्वेनर वार्थत्यानपायादित्यधिकं लतायाम् । तस्मात् यतनाऽभावानोत्सर्गापवादकमनीयत्वं परवचने, तद्भावाच्चेशत्वं जिनवचनेऽनपायमिति व्यवस्थितम् ॥१४३॥
. अथैतदुपसंहरनाहकयमेत्य पसंगणं उस्सम्मवायरूवमिय गाउं । जह बहु कज्जं सिज्झइ तह जहाव्वं पयत्तेणं ॥१४४३
कृतं पर्याप्तम्, अबोसोपवादचिन्तायाम्, प्रसंगेन, इत्येवमुत्सर्गापवादरूपं ज्ञात्वा, यथा बहु अभ्यधिकम्, कार्य संयमप्रयोजनं सिद्धचति तथा प्रयत्नेन सादरेण पतितव्य,

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194