Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
पुरओ चिट्ठइ रुक्खो इय वकाओ पयत्थबुद्धीए । ईहावायपओअणबुद्धीओ हुँति इयराओ ॥१५॥ __पुरतस्तिष्ठति वृक्ष इति वाक्यात्, पदार्थबुद्धया मदभिमुखदेवस्थित्याश्रयो वृक्ष इत्याकारया, ईहापायप्रयोजनविषया इतरा वाक्यार्थमहावाक्याथैदम्पर्यायधीरूपा बुद्धयो भवन्ति । तथाहि-अग्रे वृक्षस्तिष्ठतीति प्रतीत्यनन्तरं वृक्षो भवभयं किमाम्रो चा स्याभिम्बो वेति वाक्यार्थप्रतीतिः प्रादुर्भवति, ततः प्रतिविशिष्टाकारावलोकनेनाम्र एवायमिति महावाक्यार्थधीः स्यात्, ततः पुरःसरमाम्रार्थिना प्रवर्तितव्यमित्यैदम्पर्यायधीरिति । न सेवं प्रकारं विना निराकांक्षप्रतीतिः सिद्धयेत्, पदार्थमात्रज्ञानाद पदार्यस्मारितविशेषार्यजिज्ञासारूपाया आकांक्षाया अनुच्छेदाद्वाक्यार्थस्याऽपर्यवसितत्वात् ॥१५८॥ ____ आगमेऽपि तामाहहंतव्वा नो भूआ सव्वे इह पायडो च्चिय पयत्यो। मणमाईहिं पीडं सव्वेसि चेव ण करिजा॥१५९॥
सर्वाणि भूतानि न हन्तव्यानि । इह प्रकट एव पदार्यः मनादिभिर्मनोवाकायैः, पीडां बाधाम् , सर्वेषामेव समस्तानामपि जीवानाम् , न कुर्यान विदध्यादिति ॥१५९ ॥
आवन्नमकरणिज्जं एवं चेइहरलोचकरणाई । इय वक्त्यो अ महावकत्यो पुण इमो एत्य ॥१६०
एवं सति चैत्यगृहलोचकरणादिकमकरणीयं साधुश्राद्धानामकर्तव्यं आपलं, तत्रापि परपीडानुगमात् , इत्येष वाक्यार्यश्वालनागम्यः, महावाक्यार्थः पुनरत्रायम् ॥१६०॥

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194