Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
गंथं चएज्ज एत्य वि सचेअणोचेअणं चए वत्थु । एस पयत्यो पयडो वकल्यो गुण इमो होइ ।१६२।
अन्यं त्यजेदित्यनापि सचेतनमचेतनं च वस्तु त्यजेन्न महीमादिति, एष प्रकटः पदार्थः, वाक्यार्थः पुनरयं च वक्ष्यमाणलक्षणो भवति ॥ १६२॥ वत्थाईण अगहणं एवं पत्तं मुणीण अक्सेिसा । आणाचाए दोसो नण्णह बत्थाइगहणे वि ॥१६३॥
एवं सति ग्रन्थमात्रग्रहणनिषेधे , मुनीनामविशेषाद्वस्त्रादीनामग्रहणं प्रासं, न हि स्वर्णादिकं ग्रन्थो वस्त्रादिकं च न ग्रन्थ इति विशेषोऽस्ति, आज्ञात्यागे, "जिणाण बारसरूवो उ७५ " इत्यादिवचनोल्लंघने वस्त्रादिग्रहणेऽपि दोषोऽतिरिक्तोपकरणस्याधिकरणरूपत्वात् नान्यथा आज्ञाया अत्यागे वखादिग्रहणेऽपि दोषः ॥१६३॥ एयमगहणं भावा अहिगरणच्चायओ मुणेअव्वं । एसमहावकत्यो अइदंपज्जं तु पुव्वुत्तं ।१६४। .. यत एतद् वस्त्रादिग्रहणम्, भावात्तत्त्वतोऽधिकरणत्यागत आर्तध्यानादिपरिहारादग्रहणम्, मुणेअव्वंति ज्ञातव्यम् अग्रहणपरिणामोपष्टंभकं ग्रहणमपि खल्वग्रहणमेव, एष महावाक्यार्थः, ऐदम्प. यन्तु पूर्वोक्तं आज्ञैव सर्वत्र धर्मे सार इति ॥१६॥
७५ जिनानां (जिनकल्पिनां) द्वादशरूपस्तु।

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194