Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
श्वम्ममि अणुहाणं जडत्तरपहाणरूवं तु ८५" ॥ तदेतहषयति- सदुक्तमतं निधयतो निश्चयनयमाश्रित्य अयुक्तं, साक्षाद्दर्शनाद्यनाराधनारूपे मातापित्रादिविनयस्वभावे. कर्मणि भववैराग्यादिभावाभावेन परमार्थोपयोगरूपधर्मानुष्ठानत्वस्थ वक्तुमशक्यत्वात् , तद्रिदमाह
"एयं च मुसिखम णिच्छयणयजोगी जओ विसए। भावेण य परिहीणं यम्माठाणमो किह णु ८६॥"
दूषितमप्येतन्मतं कश्चित् समर्थयबाह- नवरं केवलं व्यवहारतो व्यवहारमामाबिल्व लुज्यते ।।२.८६॥ __ अत्र हेतुमाहतिविहंपि भावभेजा विशालं अघुणबंधगाईणं । जं यं एत्थं पुण तहमव्वत्तं परो हेऊ ॥१८॥ ____ त्रिविधमपि सतताभ्यासाधनुष्ठानम् , भावभेदान्मनः परिणामनानात्वादपुनर्बन्धकादीनामादिना मार्गाभिमुख्यमार्गपतितग्रहः, यद् यस्मादेतचित्रफलं नानाविधाशयधुद्धिकरम् । न खेवमपुनर्बन्धकादिभावेन क्रियमाणस्य सतताभ्यासादेरप्युचितोचितप्रवृत्त्यनुबन्धेन भावाज्ञायोग्यतागर्मत्वात्तात्त्विकव्यवहारदृष्टयाऽयुक्तत्वमीक्षामहे। तदिदमुक्तमुपदेशपदे___ववहारओ उ जुज्जइ तहा तहा अपुणबंधगाईणं ८७" तथा८५ मन्ये भगन्ति त्रिविधं सततविषयभावयोगतो नवरम् ।
धर्मऽनुष्ठानं यथोत्तरप्रधानरूपन्तुः॥ ८६ एतच न युक्तिक्षम निश्चयनययोगती यती:विषये।
भावेन च परिहीनं धर्माबुवान.कथं तु॥ ८७ व्यवहारतस्तु युज्यते तथा तथापुनीनाम् ।
..
.
.
.
-

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194