Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
जनकत्वे गौरक्तादवस्थ्याच, निरूपकतया तथाभन्यत्वस्यैव । तादात्म्येन तावद्धर्मककार्यनियामकत्वं युक्तम् । न च कालादिवैविश्यमेवास्त्वित्यत्र विनिगमकाभावः, देशकालोभयनियमबीजमव्यत्ववैचित्र्यस्यैव युक्तत्वात् । न चैवं पुरुषकारादिवैयर्थ्य, तत्समवपाननियवत्वाद तथाभव्यत्वस्य, तेन तदाक्षेपात् । अत एव नोपदेशादिवैयर्यमपि, तथाभव्यत्वमपेक्ष्यैव तत्प्रवृत्तचितप्रवृत्त्यादिचिन तदनुमानात् । अत एव न केवलस्वभाववादसाम्राज्यम् । तथात्वस्यान्यहेत्वालीढत्वादन्यथा ऋषभवर्द्धमानादीनां स्वभावाभेदे सिद्धिकालभेदायप्रसङ्गाद् भेदे चास्मन्मतप्रवेशात् । यदि च लत्कालायोग्यस्यापि सिद्धिः, स्यात्तदाऽभव्यस्यापि तासगा, कवचिद्विशेषे पुनरनायत्येष्यमाणे स्यादेकं स्यादने चायातं भव्यत्वं, यथा सामान्येनेकरूपमाघ्रनिम्बकदंबादीनां वृक्षत्वं विशेषचिन्तायां तु रसवीर्यविपाकभेदादाम्रादीनां नानारूपमिति । भयैकस्याप्यनेककार्यजननशक्तिमत्वामानुपपनिरिति चेत्, न, येन स्वभावेन पूर्वकार्यजननशक्तिस्तेनैवोत्तरकार्यजननशक्तावाभ्युपगम्यमानायां पूर्वोत्तरकार्ययोयोगपचप्रसाद, सर्वथैकत्वेऽनेककार्यमननशक्तिमत्त्वस्य दुर्वचत्वात् । तदिदमुक्तम्
इहरासमंजसत्तं तस्स तहसहावयाइ तह चित्तो। कालाइजोगओ नणु तस्स विवागो कहं होइ ८९ ॥ एसो उ तंतसिद्धो एवं घडए ति णियमओ एवं । पडिवज्जेयव्वं खलु मुहुमेणं तकजोगेणं ९० ॥
८९ इतरथासमंजसत्वं तस्य तथास्वभावतादि तथा चित्रः।
कालादियोगतो ननु तस्य विपाकः कथं भवति ॥ . ९० एष तु तन्त्रसिद्धः एवं घटत इति नियमत एवम् ।
प्रतिपत्तव्यं खलु सूक्ष्मेण तर्कयोगेन ।।

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194