Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
॥ राक्यान्तरमधिकृत्याहतवज्झाणाइ कुन्जा एत्थ पयत्यो उ सव्वहि ओहा। छडुस्सग्गाईणं करणं सेयं सिवटुंति ॥१६५॥
तपोध्यानादि कुर्यादन्न बाक्ये पदार्थस्तु सर्वत्र ओघेन सम समर्थादिपरिहारसामान्येन, शिवार्थ मोक्षार्थ षष्ठोत्सर्गादीनां करणं श्रेय इति ॥ १६५ ॥ तुच्छावत्ताईणं तकरणं अकरणं अओ फ्तं । बहुदोसपसंगाओ बकलो एस दट्टव्वो ॥१६६॥
अच्छा असमर्था वालवृद्धादिलक्षणा अव्यक्ताश्चागीतार्थी आदिनापश्यकहानियोग्यादिग्रहस्तेमामतः पदार्थात् तत्करण षष्ठोसर्गादिकरणं प्राप्तं बहुदोषप्रसङ्गात्, शमयतिक्रमण तपोध्यानादिकष्टानुष्टानस्यार्तध्यानमयत्वेन तिर्यगाधशुभजन्माद्यापत्तेः करणं तत्त्वतोऽकरणमेव तत्, स वाक्याओं द्रष्टव्यः ॥१६६॥ . एस महावकत्यो समयोबाहेण रुत्थ जमदोसो। सब्बत्य समयणीई अइदंप्रज्जत्यो इट्टा ॥१६॥
एष महावाक्यार्थः यत्समयावाधेनागमानुल्लंघनेन, अत्रादोषः, आगमश्चायमत्र व्यवस्थितः
"तो जहन देइपीडा नया वि विमंससोणियत्तं च । जह धम्ममामबुढ्ढी तहा इमं होइ काय७६ ॥" ऐदम्पर्थित ऐदम्पर्यार्थमाश्रित्य, सर्वत्रसमयनीतिराग
. ७६ तस्माद्यथा न बेहपीडा न चापि विमासशोणितत्वं च ।
यथा धर्मध्यानवृद्धिः था तथायं भवति कर्तव्यः ।।

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194