SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ॥ राक्यान्तरमधिकृत्याहतवज्झाणाइ कुन्जा एत्थ पयत्यो उ सव्वहि ओहा। छडुस्सग्गाईणं करणं सेयं सिवटुंति ॥१६५॥ तपोध्यानादि कुर्यादन्न बाक्ये पदार्थस्तु सर्वत्र ओघेन सम समर्थादिपरिहारसामान्येन, शिवार्थ मोक्षार्थ षष्ठोत्सर्गादीनां करणं श्रेय इति ॥ १६५ ॥ तुच्छावत्ताईणं तकरणं अकरणं अओ फ्तं । बहुदोसपसंगाओ बकलो एस दट्टव्वो ॥१६६॥ अच्छा असमर्था वालवृद्धादिलक्षणा अव्यक्ताश्चागीतार्थी आदिनापश्यकहानियोग्यादिग्रहस्तेमामतः पदार्थात् तत्करण षष्ठोसर्गादिकरणं प्राप्तं बहुदोषप्रसङ्गात्, शमयतिक्रमण तपोध्यानादिकष्टानुष्टानस्यार्तध्यानमयत्वेन तिर्यगाधशुभजन्माद्यापत्तेः करणं तत्त्वतोऽकरणमेव तत्, स वाक्याओं द्रष्टव्यः ॥१६६॥ . एस महावकत्यो समयोबाहेण रुत्थ जमदोसो। सब्बत्य समयणीई अइदंप्रज्जत्यो इट्टा ॥१६॥ एष महावाक्यार्थः यत्समयावाधेनागमानुल्लंघनेन, अत्रादोषः, आगमश्चायमत्र व्यवस्थितः "तो जहन देइपीडा नया वि विमंससोणियत्तं च । जह धम्ममामबुढ्ढी तहा इमं होइ काय७६ ॥" ऐदम्पर्थित ऐदम्पर्यार्थमाश्रित्य, सर्वत्रसमयनीतिराग . ७६ तस्माद्यथा न बेहपीडा न चापि विमासशोणितत्वं च । यथा धर्मध्यानवृद्धिः था तथायं भवति कर्तव्यः ।।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy