Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 171
________________ १६९ वकल्यामर चिय ईहास्तेण तेण कह सह । भण्ण सद्दत्यमईं सुअनाण अंतरं बिति ॥१७३॥ वाक्यार्थादिमतिरेवेहादित्वेनेहादिरूपत्वाद्विशेषधर्मस्य सामान्यधर्मव्याप्यत्वात् तेन कथं शाब्दं वाक्यार्थादिज्ञानम् । भण्यतेत्रोत्तरं दीयते, शब्दार्थमतिं शब्दप्रयोज्यां मत्तिं श्रुतज्ञानाभ्यन्तरां ब्रुवते सिद्धान्तवृद्धाः । अत एवं समानाक्षरलाभानां चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वं मतिभेदेन श्रूयते । तथा चोक्तं बृहत्कल्पभाष्ये "अक्खरलमैण सभा ऊपहिया हृति माविसेसेहिं । ते वि य महविसेसा सुमनागभंतरे जाण८०|| " न चैवमुपयोगसांकर्य, यावत्कालं श्रुतव्यापारस्तावत्तदुपयोगस्यैव संभवात् तत्सामय्या बलवत्त्वात्, अत एव श्रुतनिश्रितमविज्ञानकालेऽपि श्रुतात्यय एव व्युत्पादितो विशेषावश्यकादाविति ध्येय् ॥१७३॥ इदमेव प्रतीत्योपपादयति एत्तो चिय उववज्जह सहा जाणामि एअमट्ठेति । णियसरिसं सुअनाणं काउं इय होइ उवएसो ॥ १७४॥ इस एवोपपद्यते शब्दादेनमर्थं जानामीति । नहीयं भीः शब्दोतरकालविचारस्य मानसादित्वे घटते उपनीतज्ञानादौ लौकिकविषयताद्यभावात् साक्षात्करोमीत्यादिप्रतीतिपरिहारेऽपि तत्र शाब्दयामीति प्रतीतेः समाधातुमशक्यत्वात् । व चात्र शब्द ८० अक्षरलामेण समानाधिका भवन्ति मतिविषः । तेऽपि च मतिविशेषाज्ञानान्तरे मानी ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194