Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 175
________________ • "बहुमणपविधिमे इत्थं तेहिं इहलोइओ वेव। • धम्मो न उझियञ्चो छेरण तहि बहुजणपविति ॥. ता आणाणुगर्य जंतं चेव बुहेण सेवियचं तु। किमिह बहुणा जणेणं हंदि ण सेयस्थिणो बहुआ८२॥ रयणत्थिणोति योवा तदायारो विजह उलोमि । इह सुद्धधम्मरयणस्थिदायगा दढयरं आ८३" ॥१७९॥ अल्पैरपि ज्ञानिभिः परिगृहीतो धर्मों बहुकार्यकारित्वातत्वतो बहुपरिगृहीत एवेत्यप्याहबहवे जीवंति तओ तेण इमो चेव बहुपरिमाहिओ। ता नाणिपरिम्गहिए धम्मे नियमेण जइअव्वं ॥१०॥ बहवो जीवन्ति ततो रनव्यापारादिव धर्मव्यापारात् , तेवायमेव ज्ञानिपरिगृहीतो धर्म एव, बहुपरिगृहीतो. भवति, बसस्माव., ज्ञानिपरिगृहीते धर्म, नियमेन निश्चयेन, यतिकन्यम् ॥१८०॥ ननु दुष्करो ज्ञानिपरिगृहीतो धर्मः कथं तत्र श्रोतुः प्रवृत्तिः स्यादिल्याशस्य समानचेम य दुकरंमि धम्मे उपदेसाओ वि कह भवे जत्तो। णो दुक्करो जमेसोहिगारिणो जम्मभीअस्स ॥१८१॥ न च दुष्करे धर्मे, उपदेशादपि उपदेशं श्रुत्वापि, कथं ८१ बहुजनप्रवृत्तिमात्रमत्र तैरिह लौकिकश्चैव । धर्मों नोज्झितव्यश्छेकेन तत्र बहुजनप्रवृत्तिः।" ८२ तस्मादाबानुगतं यत्तयेक बुधेन सेवितव्यं तु। किमिह बहुना जनेन इन्दि न श्रेयार्थिनो बहवः॥ ८३ रत्नार्थिन इति स्तोका तहातारोऽपि यथा तु लोके । ह शुखधर्म रत्नाविवामका दृढतरं शेयाः ।

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194