Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
अविहिकरणमि दोसो तो विहिणा चेव होइ जइअव्वं । अइदंपज्जत्यो पुण आणा धम्ममि सारोत्ति ॥१६॥
अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेः दोषो हिंसापत्तिविधिकरणनान्तरीयकासत्प्रवृत्तिनिवृत्तिपरिणामजनितस्याहिंसानुबन्धस्य प्रच्यवात् , तत्तस्माद्विधिनैव यतितव्यं भवति चैत्यगृहलोचाद्यर्थे । तदिदमुक्तम्- -
"अविहिकरणमि आणाविराहणा दुइमेव एएसि । तो विहिणा जइअव्वं ति५३ ॥" चैत्यगृहकरणविधिश्च"जिनभवनकारणविधिः शुद्धा भूमिर्दलं च काष्टादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन" ॥ इत्यादिग्रन्थोक्तः, लोचकर्मविधिस्तु"धुवलोओ अ जिणाणं वासा वासेसु होइ थेराणं । तरुणाणं चउमासे वुड्ढाणं होइ छम्मासे७४ ॥" .
इत्याधुक्तः। ऐदम्पर्यार्थः पुनराज्ञा धर्मे सार इति तामन्तरेण धर्मबुद्धयापि कृतस्य निरवद्यत्वाभिमतस्यापि कार्यस्य निष्फलत्वादिति ॥१६१॥
वाक्यान्तरमधिकृत्याह७३ भविधिकरणे आशाविराधना दुष्टमेवतेषाम् ।
तस्माद्विधिना यतितव्यमिति । ७४ भुबलोपन जिनानां (जिनकल्पिना) वर्षावर्षेषुभवति स्थविराणाम्। .. तरुणानां चतुर्मासे वृद्धानां भवति षण्माले ॥

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194