Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 163
________________ दृष्टान्तेन, तस्य हि मार्गजिज्ञासाथै दूरे पुरुषमात्रमज्ञातविशेष दृष्ट्वा सहसा तत्समीपगमनं न संभवति कदाचिच्छत्रुरपि भवेदयमिति संदेहात् , नापि तस्य परिव्राजकादिवेषधारिणोऽपि समीपे पथपृच्याथै गमनं युक्त, शत्रोरपि पथिकविश्वासनार्थ तथाविधवेषप्रतिपत्तेः संभाव्यमानत्वात् । बालादादिभ्यः सत्यवादितयाज्जुमतेभ्यः पृच्छायोग्यं तु पुरुष हात्वाऽनुकूले मनःपवनशकुनादिना निरुपद्रवमार्गपरिज्ञानार्थ तत्समीपगमनं युज्यते, एवं सत्र पुरुषमात्रदर्शनतुल्या पदार्था, शत्रुवेषमेदवानतुल्यो वाक्यार्थी, बालादिभ्यः प्रामाणिकपुरुषावगमनतुल्यो महावाक्यार्थः, ऐदम्पर्थिस्तु शुद्धोऽधिकारी प्रष्टव्य इति द्रष्टव्यम् ॥१५६॥ पदार्थादीनामेव सभूय कार्यकारित्वं व्यवस्थापपतिएत्थ पयत्थाईणं मिहो अवेक्खा हु पुण्णभावंगं । लोअंमि आगमे वा जह वक्त्थे पयत्थाणं ॥१५७॥ ___ अत्र पदार्थादिष्वयंभेदेषु, पदार्यादीनां मियः परस्परमपेक्षा क्रमिकोत्पादरूपा, पूर्णभावांगं एकोपयोगाश्रययावत्पर्यायसिद्धिनिबन्धनम्, लोके आगमे वा यथा वाक्याथै पदार्थानाम् । अथ. वाक्यार्थप्रतीतौ पदार्थप्रतीतीनां हेतुत्वात्तत्र तदपेक्षा युज्यते, प्रकृते तु पदार्थादीनामैदम्पर्यार्थपर्यवसम्मत्वेन कार्यान्तराभावात् क मिथोऽपेक्षास्त्विति चेत्, न, यावत्पदार्थप्रतीतीनामेव वाक्याथप्रतीतित्वेन तेषां परस्परमपेक्षावत्पलादीनां परस्परमपेलोपपने सापेक्षपदार्थादितवादापानिकोपयोग एष तारपक्षयोपशमहेतुत्वाम् ॥१५॥ तत्र लोक एव तावत्पदावादीनी मियोऽपेक्षा व्युत्पादयति

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194