Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 162
________________ १५२ मूअं केवलसुतं जीहा पुण होइ पायडा अत्यों । सौ पुण चउहा भणिओ हंदि पयत्थाइभेण ॥ १५५॥ मूकं मूकपुरुषतुल्यं कस्मचिदर्थस्यावाचकम्, केवलसूत्रं व्याख्यानरहितसूत्रम् अर्थः पुनः प्रकटा जिहा परावनीधहेतुत्यादिति, तद्भेदानाइ - एंकीत्युपदर्शने, पुनः पक्षयादिभेदेन चतुद्धी गणितः। तदुक्तम् "पयवक महावकत्वमप व एस्य चत्तारि । सुभभावाकामंमी हंदि पगारा विनिरिन । तत्र पदार्थों यथाश्रुतार्थः पचते गम्यतेऽर्थः सामान्य रूयोऽचालिताप्रत्यवस्थापितो येनेति व्युत्पचेः । तदाह “अत्यपदेण डु जम्हा एत्थ पर्य होइ सिद्धंति ७२२" वाक्यार्थ चालना, महावाक्यार्थश्च प्रत्यवस्थापना, ऐदम्पर्यार्यवा तात्पर्यार्थ इति ॥१५५॥ इत्थमर्थचातुर्विध्यमन्येषामपि संमतमित्याहअण्णेहि वि पडिवन्नं एअं सत्तुम्गहाउ णट्टस्स । भट्टस्स य मग्गाओं मम्गन्नाणस्स गाणं ॥ १५६ ॥ अन्यैरपि एतत्पूर्वोक्तम्, प्रतिपक्षमंगीकृतम्, कथमित्याहशत्रुग्रहानटस्य पाटिलपुत्रादौ प्रस्थितपतः पुरुषस्य काचिद्विषमां g प्रातस्य शत्रावुपस्थिते ग्रहिष्यतीत्ययमिति भयात् पलायितस्थ तत्तो मार्गाद् भ्रष्टस्य मार्गज्ञानस्य मार्गाक्यस्य ज्ञान ७१ पद १ वाक्य २ महावाक्याथ ३ पेदपय ४ चात्र चत्वारि । श्रुतभावावगमे हन्दि प्रकाश विनिर्दिष्टाः ॥ ७२ अर्थपदेन खलु यस्मादत्र पदं भवति सिद्धमिति ॥

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194