Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
१५०
वान्, तथा स्वसमयस्य चरणकरणाद्यनुयोगभेदभिन्नस्य प्ररूपकस्तैस्तैरुपायैरुपदेशकः, परिणतश्च वयसा व्रतेन च, प्राज्ञश्च बहुबहुविधादिग्राहकबुद्धिमान्, अत्यर्थमतीव, एवंविधेन हि गुरुणा प्रज्ञाप्यमानोऽर्थो न कदाचिद्विपर्ययभाग् भवतीत्येवमेष विशेष्यत इत्येवंभूतो गुरुः श्रद्धेयः ॥ १५० ॥ स्वसमयप्रज्ञापकत्वं विशेषतो लक्षयतिजो हेउवापक्खमि उओ आगमे य आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहगो अण्णो ॥ १५१ ॥
यः कश्चिद्धेतुवादपक्षे जीवकर्मादौ युक्तिमार्गसहे वस्तुनि, हेतुको युक्तिप्रणयनप्रवीणः, आगमे च देवलोकपृथ्वीसंख्यादावर्षे आगममात्रगम्ये, आगमिक आगममात्रप्रज्ञापनाप्रवीणः, स स्वसमयप्रज्ञापक उच्यते । व्यवच्छेद्यमाह — सिद्धान्तविराधको जिनवचना1 नुयोग विनाशकः, अन्यः प्रागुक्तविशेषणविकलः साधुः, तथाहियुक्तिमार्गसहेष्वप्यागमगम्यत्वमेव पुरस्कुर्वता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाभावान्न श्रोतॄणां दृढा प्रतीतिः कर्त्तुं पार्यते, आगमगम्येषु तु युक्तिपथातीतेषु युक्तिमुकयन्नसंपादितनियतार्थप्रतीतिर्विफलारम्भत्वेन स्वयमेव वैलक्ष्यं भजते, श्रोतुश्वानादेयवचनो भवतीति न विपरीतव्यवहारिणा तेन सम्यसिद्धान्त आराधितो भवति ॥ १५१ ॥
एतद्विलक्षणं गुरुत्वाभिमानिनमवगणयन्नाह -
जो ए अगुणविउत्तो सो निद्धम्मो सुअ विडंबंतो । गुरुनामेणं लोए बोलेह बहू जओ भणिअं ॥ १५२ ॥
य एतद्गुणवियुक्त उभयज्ञत्वादिगुणरहितः, स निर्द्धर्मां श्रुतचारित्रधर्मपराक्मुखः, गुरुनाम्ना श्रुतं जिनमतं विडम्बयन्

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194