Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 159
________________ असमत्रोपनया, सनस्थानीय आत्मा, सालानुसारिणी बुद्धिव मन्त्रिात्यातीया, बदेकानिलेवात्माना कुत्रहरूपमुन्मादकजल परित्यमात्मरक्षणार्थ यावच्छुभकालं तद्वदनुवर्चनापि कर्तव्येति । "बहुकुम्गहमि विजणे तदभोगणुवसणाइ तह चेव । भावेण धम्मरजे जा मुहकालो सुवासंति७०" ॥१४८॥ नात्मरक्षणार्थमसंविमानुनायामसंवत्तविशेषप्रसङ्गमस्तेऽमि खात्मानं रक्षिनुमन्मबलुबर्सन्त एवेत्याशङ्कायामाहसा आयरक्खगडं तं आणाजोगओ ण इयरावि । सो अगुरुनिओगेणं भगति तल्लफ्षणं इणमो ॥१४९॥ सा संविनानुवर्तना, आत्मरक्षणार्थम्, तदात्मरक्षणं आज्ञायोगत आज्ञायोगमाश्रित्य । नवितरथापि विषयेच्छाधर्थमपि, तथा च न संयतासंयतसाम्यमिति भावः। आज्ञायोगोऽपि कयं व्यवतिष्ठत इत्याह-स चाज्ञायोगः, गुरुनियोगेन गुरुपारतन्न्येणान्यया सम्यग् तदनवबोधपसगात् । स च कीदृशो भवतीत्याह-तल्लक्षणं गुरुलक्षणं, इदं भणन्ति पूर्वाचार्याः ॥१४९॥ उभयष्णूवि व किरिमापसे दढं पवयणाणुरागी य। ससमयपण्णवओपरिणो अपणो अअचत्थं ॥१५०॥ उभयज्ञ उत्सर्गापवादकल्प्याकल्प्यनिश्चयव्यवहारादिपदार्थद्वैतपरिच्छेदी । अपि च क्रियापरी मूलगुणोत्तरगुणाराधनायां बदका, दृढमत्वर्य, प्रवचनानुरामी च जिनवचनं प्रति बहुमान७० बाहुकुमहेऽपि मने तदभोगानुवर्तनादि तथा चैव । भावेन धर्मयज्ये यावरसुणकालः सुवर्षमिति ।

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194