SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ असमत्रोपनया, सनस्थानीय आत्मा, सालानुसारिणी बुद्धिव मन्त्रिात्यातीया, बदेकानिलेवात्माना कुत्रहरूपमुन्मादकजल परित्यमात्मरक्षणार्थ यावच्छुभकालं तद्वदनुवर्चनापि कर्तव्येति । "बहुकुम्गहमि विजणे तदभोगणुवसणाइ तह चेव । भावेण धम्मरजे जा मुहकालो सुवासंति७०" ॥१४८॥ नात्मरक्षणार्थमसंविमानुनायामसंवत्तविशेषप्रसङ्गमस्तेऽमि खात्मानं रक्षिनुमन्मबलुबर्सन्त एवेत्याशङ्कायामाहसा आयरक्खगडं तं आणाजोगओ ण इयरावि । सो अगुरुनिओगेणं भगति तल्लफ्षणं इणमो ॥१४९॥ सा संविनानुवर्तना, आत्मरक्षणार्थम्, तदात्मरक्षणं आज्ञायोगत आज्ञायोगमाश्रित्य । नवितरथापि विषयेच्छाधर्थमपि, तथा च न संयतासंयतसाम्यमिति भावः। आज्ञायोगोऽपि कयं व्यवतिष्ठत इत्याह-स चाज्ञायोगः, गुरुनियोगेन गुरुपारतन्न्येणान्यया सम्यग् तदनवबोधपसगात् । स च कीदृशो भवतीत्याह-तल्लक्षणं गुरुलक्षणं, इदं भणन्ति पूर्वाचार्याः ॥१४९॥ उभयष्णूवि व किरिमापसे दढं पवयणाणुरागी य। ससमयपण्णवओपरिणो अपणो अअचत्थं ॥१५०॥ उभयज्ञ उत्सर्गापवादकल्प्याकल्प्यनिश्चयव्यवहारादिपदार्थद्वैतपरिच्छेदी । अपि च क्रियापरी मूलगुणोत्तरगुणाराधनायां बदका, दृढमत्वर्य, प्रवचनानुरामी च जिनवचनं प्रति बहुमान७० बाहुकुमहेऽपि मने तदभोगानुवर्तनादि तथा चैव । भावेन धर्मयज्ये यावरसुणकालः सुवर्षमिति ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy