________________
"ईसानापरस्तिं तवक्विायं मत्थ अनि पसे । जिपपबत्तं मन्त्री भएर तहिं भावंद९ ॥"
केनेबावर्त्तना कर्तव्येत्युपमानमाह-वाहिलस्तत्त्वतोऽविकला सन् पहिलो व्याजलिकलभावमायो यो नृपस्तेनेछ, तथा सोलासम्बन्धः-पृथ्वीपुरे नमरे भूयो नाम राजा मज्यं सुलते, मुविध प्रस्य सचिवः, तस्याना कारझेन न्यवेदि, देव! मासोपरि वृष्टिस्वादृशी भाविनी यदुदकपानालोका ग्रहोन्मादवन्तः संपत्स्यन्ते, ततः कियत्यपि काले मते मुवृष्टिभविष्यति ततन सर्व सुन्दरं संपत्स्यत इति । इई च समाकर्ण्य लोकानां हिताय राजा डिडिमोदोषण्या कारितोदकसंग्रहः कुरुष्वमिति, ततो लोकेनामि सर्वेण यथासामर्थ्यमुदकसंग्रहः कृतो जाता च मासोपरि चैमित्तिकनिरूपिता वृष्टिः, क्षीणं च ततो लोकानां शुमादृष्टमिव संगृहीतं जलम् । प्रवृत्तश्च लोकः कुन्यापार इव नव्यनीरपाने, जावश्च ततः परसविषाद् इब्रोन्सादः, ततः सामन्तादीनामपि गृहीतजलक्षये नमनीपानालोकवदुन्मत्तीभूतानां न काचिचेष्टा राज्ञा सह मिलति, ततस्तैरेव मन्त्रणमकारि, यथाऽयं नृपोऽस्मासु सत्सु राज्यसुखभागी भवति अस्मन्मवाननुपर्शकस्तु कियचिरं राज्यं करिष्यतीति गृहीत्वा बघ्नीम एनम् । एवं मन्त्रयमाणाश्च ते मन्त्रिणा ज्ञाताश्चिन्तितं च तेन, नास्ति नृपस्य राज्यजीवितव्ययो रक्षणे एतदनुवर्तनमन्तरेणान्य उपाय इति । एवं च राज्ञा सह मन्त्रणं कृत्वा दर्शिता तेन कृत्रिमहोन्मादवेश, ततः सप्रजानां सामन्तादीनामत्यन्तं प्रमोदः समजनि, निर्वाहितश्च कालस्तयैव वेष्टमानेन पुराणमुदकं पिक्ता राजा, ततः कालेन सुभिक्षमभूत, सुवृत्तं च ततः सर्वतो भद्रमिति । ६९ दर्शनशानचरित्रं तपोविनयं यत्र यावन्त पश्येत् ।
जिनप्राप्तं भक्त्या पूजयेतं तत्र भावम् ॥