Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
१४७ लमोहाघशुभकर्मविपाकेषु लोकलोकोत्तरभेदभिन्नेषु जन्तुषु, द्वेषस्यतदर्शनतत्कथाधसहिष्णुत्वतद्हणलक्षणस्य, वर्जना युक्ता श्रेयसी, तत्परिहारादौ तु न द्वेषः किन्तु धर्माथित्वात् माध्यस्थ्यमेवेति भावनीयम् । ननु द्वेषवर्जना मध्यस्थस्य सुशका, प्रमत्तपाखंडिजनाकुलत्वात् प्रायो विहारक्षेत्राणामसंविमपरिहारस्तु दुःशक इत्यत्राह-कारणेऽपि दुर्भिक्षराजक्षोभाधुपप्लववशेनान्यत्र स्थित्यभावरूपे सति, तहिन्ति तत्र यत्रासंविग्नास्तिष्ठन्ति, वसितव्यं भावानुपघातेन सम्यक् प्रज्ञानरूपस्य शुद्धसमाचाररूपस्य च भावस्य यथोपघातो न भवति तथा ॥१४७॥ .
ननु कारणेऽप्यसंविमसमीपेऽवस्थाने स्वपरोपघातप्रसंगः, गुणमत्सरिभिरसंविग्नेचौर्याधध्यारोपस्य कथश्चिदुपलब्धस्य प्रमादाचरितस्य सुदूरविस्तारणस्य तथाविधकुलेष्वनपानव्यवच्छेदादेश्व करणात्, स्वतस्तेषां पापबन्धस्य बोधिघातफलस्य संभवाञ्च, न चैतदोषपरिहाराय वंदनादिना तदनुवर्तनापि युक्ता, तथा सति तद्गतयावत्प्रमादस्थानानुमतिप्रसङ्गादित्यत आहअणुवत्तनावि कज्जा अरत्तदुट्टेण कारणे तेसि । अगहिलगहिलनिवेणिव दवेणं बंदणाई ॥१४॥
कारणे समुत्पने, तेषामरक्तद्विष्टेन रागद्वेषयोरन्तरालवतिना सता, अनुवर्तनापि अनुकूलभावसंपादकचेष्टापि, कार्या विधेया, कैरित्याह द्रव्येण न तु भावेन, वन्दनादिभिरपवादविघ्युक्तवाग्नमस्कारादिप्रकारैः, इत्यं च न तद्तदोषानुमोदनं, भाववन्दनादिनैव तत्संभवात् । अत एव यत्र स्वल्पोऽपि दर्शनादिगुणसदावो दृश्यते तत्र तावत्यैव भक्त्या तद्वन्दनादिना न तद्तदोषानुमतिः।

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194