Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
बहुविस्तरोत्सर्गबहुविभापवादत्वबोधस्य संयमात्यादरमात्रप्रयोजनत्वाद ॥१४४॥
यतनादि प्रमाणमूला श्रेयसी न तु विकल्पमात्रकृतेत्युष
पादयति
जयणा खलु आणाए आयरणावि अविरुद्धगा आणा । गार्सविग्गायरणा में असपालवणकया सा ॥ १४५॥
यतनो खलु निश्वर्येन, आशयां निशीयादिवत्रादेशेन भवति, न तु स्वाभिप्रायेण लोकाचारदर्शनेनैव वा । नन्वाचरणाऽप्याद्वैव पञ्च व्यवहारेषु जीतस्यापि परिगणनात्, तथा चं कथं नेयं यतनायां प्रमाणमित्यत्राह - आचरणाप्यविरूदेवाज्ञा, पुनरसंविधारणा, यद् यस्मात् असदालबनकता सा, ते हि दुःषमाकालादिदोषावलंबनेम स्वकीयं प्रमाद मार्गतया व्यवस्थापयन्ति, न चैतद् युक्त, विषादेरिव दुःषमाय प्रमादस्याप्यनर्थ करणशक्यविधातात् । तदुक्तम्
" मारेंति दुस्समाएं विसादओं जह तहेच साहू | निकारणपडि सेवा सव्वत्य विमासई च ॥ अविरुद्धाचरणायाश्चेत्थं लक्षणमामनन्तिअसढेण समान जं कत्थ केणई असावनं ।
न निवारियमनहिं जं बहुमयमे मायरिअ ॥" अशठेनामायाविना सतत समाचीर्णमाचरितं यज्ञाद्रपद शुक्लचतुर्थीपर्युषणा
६६ मारयन्ति दुःषमायां विषादयों यथा तथैव साधूनाम् । निष्कारणप्रतिसेवा सर्वथा विनाशयति चरणम् ॥ ६७ अशदेन समाचीर्ण यात्रवित्केनचिदसावचम् । न निवारितमम्य मतमेतचरित

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194