________________
बहुविस्तरोत्सर्गबहुविभापवादत्वबोधस्य संयमात्यादरमात्रप्रयोजनत्वाद ॥१४४॥
यतनादि प्रमाणमूला श्रेयसी न तु विकल्पमात्रकृतेत्युष
पादयति
जयणा खलु आणाए आयरणावि अविरुद्धगा आणा । गार्सविग्गायरणा में असपालवणकया सा ॥ १४५॥
यतनो खलु निश्वर्येन, आशयां निशीयादिवत्रादेशेन भवति, न तु स्वाभिप्रायेण लोकाचारदर्शनेनैव वा । नन्वाचरणाऽप्याद्वैव पञ्च व्यवहारेषु जीतस्यापि परिगणनात्, तथा चं कथं नेयं यतनायां प्रमाणमित्यत्राह - आचरणाप्यविरूदेवाज्ञा, पुनरसंविधारणा, यद् यस्मात् असदालबनकता सा, ते हि दुःषमाकालादिदोषावलंबनेम स्वकीयं प्रमाद मार्गतया व्यवस्थापयन्ति, न चैतद् युक्त, विषादेरिव दुःषमाय प्रमादस्याप्यनर्थ करणशक्यविधातात् । तदुक्तम्
" मारेंति दुस्समाएं विसादओं जह तहेच साहू | निकारणपडि सेवा सव्वत्य विमासई च ॥ अविरुद्धाचरणायाश्चेत्थं लक्षणमामनन्तिअसढेण समान जं कत्थ केणई असावनं ।
न निवारियमनहिं जं बहुमयमे मायरिअ ॥" अशठेनामायाविना सतत समाचीर्णमाचरितं यज्ञाद्रपद शुक्लचतुर्थीपर्युषणा
६६ मारयन्ति दुःषमायां विषादयों यथा तथैव साधूनाम् । निष्कारणप्रतिसेवा सर्वथा विनाशयति चरणम् ॥ ६७ अशदेन समाचीर्ण यात्रवित्केनचिदसावचम् । न निवारितमम्य मतमेतचरित