________________
.
.
न संभवति, यद् यस्माद् भावानुगतो भावकजीवितः; स: पाकियाविशेषः, शुद्धभावसत्त्वे प्राणव्यपरोपणसंपत्तावपि हिंसानियातदसत्त्वे च तदसंपत्तावपि हिंसानुपरमात् तस्यैव मोक्षबीजवार तदुपसंग्रहार्थायाश्च बाह्यक्रियायाः शमग्राहिकया ग्रहीतुमशक्यत्वात् तदर्थं च यतनांगीकृता मुनिपुंगवैस्तस्याः शुभभावपरिणामत्वाद । न चेयं श्रृंगग्राहिकया परमते संभवति, तथा सति बहुतरासावृत्तेरेवादर्शनात् । अयं यथाविहिताचरणन शाखश्रद्धारूपी भावः रैरप्यनुगम्यत एवेति चेत्, अनुगम्यतां परमसद्हरूपोऽयं न तु योगानुभवगम्यो मुहलघुमावपर्यालोचनप्राणो रखत्रयमय इति संसाराभिनन्दिनामेकाश्रयणीयोऽयम् । एतेन, "काम्वेऽपि विहिताचरणममतया मनाशुद्धिभावोऽक्षत" इत्यप्यपास्तम्, ईट शेन गायत्रीजपादिनापि मनःभुद्धिसम्भवे हिंसाबहुलकर्मानुष्ठानस्य सांख्यादिभिरपि निन्दितत्वात् । अपि चैवं श्येनादावपि प्रवृत्तिप्रसंगः । न च तत्र स्वार्थत्वमग्नीपोमहिसायां च क्रत्वर्थत्वमिति विशेषोऽस्तीति वाच्य, क्रत्वर्थत्वेऽपि स्वर्मार्थत्वेनर वार्थत्यानपायादित्यधिकं लतायाम् । तस्मात् यतनाऽभावानोत्सर्गापवादकमनीयत्वं परवचने, तद्भावाच्चेशत्वं जिनवचनेऽनपायमिति व्यवस्थितम् ॥१४३॥
. अथैतदुपसंहरनाहकयमेत्य पसंगणं उस्सम्मवायरूवमिय गाउं । जह बहु कज्जं सिज्झइ तह जहाव्वं पयत्तेणं ॥१४४३
कृतं पर्याप्तम्, अबोसोपवादचिन्तायाम्, प्रसंगेन, इत्येवमुत्सर्गापवादरूपं ज्ञात्वा, यथा बहु अभ्यधिकम्, कार्य संयमप्रयोजनं सिद्धचति तथा प्रयत्नेन सादरेण पतितव्य,