Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
१४३
पूर्णार्थाप्रापकत्वात् तत्राप्रामाण्यमेव, तथा नापि तद्दष्टं स्वस्थानस्थम्, तथा चास्थानपतितत्वेन विरुद्धत्वाद् व्यवहारेणाप्यन्यवचनस्याप्रामाण्यमेवेत्यर्थः ॥१४१॥
___ अथ किं उत्सर्गस्थानं किं चापवादस्थानं किं चैतदस्थान यत्पतितत्वेनान्यवचनस्य विरुद्धत्वमित्याशङ्कायां भाष्यगाथामाहसंथरओ सट्टाणं उस्सग्गो असहुणो परटाणं । इय सट्ठाण परं वा ण होइ वत्थू विणा किंचि ॥१४२॥ ___संस्तरतो निस्तरतः उत्सर्गः स्वस्थानं, अपवादः परस्थानम् , असहस्यासमर्थस्य यः संस्तरीतुं न शक्नोति तस्यापवादः स्वस्थानमुत्सर्गः परस्थानम् , इति एवममुना प्रकारेण, पुरुषलक्षणे वस्तु विना न किञ्चित्स्वस्थानं परस्थानं वा किन्तु पुरुषो वस्तु संस्तरति न चेत्यतः पुरुषात् स्वस्थानं परस्थानं वा निष्पद्यते । न चासंस्तरन्तं पुरुषमधिकृत्यान्यवचने निषिद्धं पुनरपोधते किन्तु यदृच्छयैव, इत्यं च यद्भावेन विहिते प्रवृत्तिरव्यवच्छिन्नतभावेनैव न निषिद्ध सा दृश्यते, किन्तु तृष्णयैव अतृष्णामूलनिषिद्धप्रवृत्तेरुत्सर्गासहिष्णुतानियतत्वात् । तथा च मोक्षबीजस्य जिनवचनस्यान्यवचनसदृशतोमुकनं महदज्ञानविजृम्भितमेवेति भावः ॥१४२॥ ___ अथ बाधकापोद्यो नियम उत्सर्गों, बाधकविधिश्चापवाद इति विशेषविधिदर्शनात् सामान्यनिषेधे संकोचकल्पनात् परवचनेऽप्युत्सर्गापवादभावे न विरोध इत्याशङ्कायामाहबज्झकिरियाविसेसे ण णिसेहो वा विहीव संभवइ । जं सो भावाणुगओ तयत्थमंगीकया जयणा ॥१४३॥
बाह्यक्रियाविशेष शृंगग्राहिकया गृहीते, निषेधो विधिर्वा

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194