________________
अविहिकरणमि दोसो तो विहिणा चेव होइ जइअव्वं । अइदंपज्जत्यो पुण आणा धम्ममि सारोत्ति ॥१६॥
अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेः दोषो हिंसापत्तिविधिकरणनान्तरीयकासत्प्रवृत्तिनिवृत्तिपरिणामजनितस्याहिंसानुबन्धस्य प्रच्यवात् , तत्तस्माद्विधिनैव यतितव्यं भवति चैत्यगृहलोचाद्यर्थे । तदिदमुक्तम्- -
"अविहिकरणमि आणाविराहणा दुइमेव एएसि । तो विहिणा जइअव्वं ति५३ ॥" चैत्यगृहकरणविधिश्च"जिनभवनकारणविधिः शुद्धा भूमिर्दलं च काष्टादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन" ॥ इत्यादिग्रन्थोक्तः, लोचकर्मविधिस्तु"धुवलोओ अ जिणाणं वासा वासेसु होइ थेराणं । तरुणाणं चउमासे वुड्ढाणं होइ छम्मासे७४ ॥" .
इत्याधुक्तः। ऐदम्पर्यार्थः पुनराज्ञा धर्मे सार इति तामन्तरेण धर्मबुद्धयापि कृतस्य निरवद्यत्वाभिमतस्यापि कार्यस्य निष्फलत्वादिति ॥१६१॥
वाक्यान्तरमधिकृत्याह७३ भविधिकरणे आशाविराधना दुष्टमेवतेषाम् ।
तस्माद्विधिना यतितव्यमिति । ७४ भुबलोपन जिनानां (जिनकल्पिना) वर्षावर्षेषुभवति स्थविराणाम्। .. तरुणानां चतुर्मासे वृद्धानां भवति षण्माले ॥