SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पुरओ चिट्ठइ रुक्खो इय वकाओ पयत्थबुद्धीए । ईहावायपओअणबुद्धीओ हुँति इयराओ ॥१५॥ __पुरतस्तिष्ठति वृक्ष इति वाक्यात्, पदार्थबुद्धया मदभिमुखदेवस्थित्याश्रयो वृक्ष इत्याकारया, ईहापायप्रयोजनविषया इतरा वाक्यार्थमहावाक्याथैदम्पर्यायधीरूपा बुद्धयो भवन्ति । तथाहि-अग्रे वृक्षस्तिष्ठतीति प्रतीत्यनन्तरं वृक्षो भवभयं किमाम्रो चा स्याभिम्बो वेति वाक्यार्थप्रतीतिः प्रादुर्भवति, ततः प्रतिविशिष्टाकारावलोकनेनाम्र एवायमिति महावाक्यार्थधीः स्यात्, ततः पुरःसरमाम्रार्थिना प्रवर्तितव्यमित्यैदम्पर्यायधीरिति । न सेवं प्रकारं विना निराकांक्षप्रतीतिः सिद्धयेत्, पदार्थमात्रज्ञानाद पदार्यस्मारितविशेषार्यजिज्ञासारूपाया आकांक्षाया अनुच्छेदाद्वाक्यार्थस्याऽपर्यवसितत्वात् ॥१५८॥ ____ आगमेऽपि तामाहहंतव्वा नो भूआ सव्वे इह पायडो च्चिय पयत्यो। मणमाईहिं पीडं सव्वेसि चेव ण करिजा॥१५९॥ सर्वाणि भूतानि न हन्तव्यानि । इह प्रकट एव पदार्यः मनादिभिर्मनोवाकायैः, पीडां बाधाम् , सर्वेषामेव समस्तानामपि जीवानाम् , न कुर्यान विदध्यादिति ॥१५९ ॥ आवन्नमकरणिज्जं एवं चेइहरलोचकरणाई । इय वक्त्यो अ महावकत्यो पुण इमो एत्य ॥१६० एवं सति चैत्यगृहलोचकरणादिकमकरणीयं साधुश्राद्धानामकर्तव्यं आपलं, तत्रापि परपीडानुगमात् , इत्येष वाक्यार्यश्वालनागम्यः, महावाक्यार्थः पुनरत्रायम् ॥१६०॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy