Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
दुषमाकालेऽप्येतत्संभवमुपपादयत्तिएयंमि वि कालंमी सिद्धिफलो एस भावसाहूणं । तास्सिजोगे बिसय जयणाए वट्टमाणाणं ॥१२६॥
एतस्मिमपि काले प्रायः कलहडमरासमाधिकारिभिः स्वपक्षगते; परपक्षगतैश्च जनैः सर्वतः संकीर्णे दुःपमालक्षणे, एष अकरणनियमाभ्यासः भावसाधूनां नियाजस्वीनां सम्भवति, सिद्रिफल: परंपरया मोक्षहेतुः, ताइशयोगेऽपि संहननाघभावेन कालानुरूपादृष्टानेऽपि, सदा सर्वकालम्, सतलमा प्रवर्चमानानाम् ॥१२६॥
यतनाय एव लक्षणमाह-- सा पुण बहुतरयासप्पवित्तिविणिवित्तिसाहणी चेट्ठा । आणासुद्धा णेया वइंमि नाणाइगुणबीअं ॥१२॥ ___सा यतना, पुनः बहुवरायाः सुषहोर्यतनाकालभाविन्या असत्प्रवृत्तेः शास्त्रनिषिद्धावस्मरूपायास्तथाविधकानदुभिक्षकान्ताराद्यवस्थाबलसमायातायाः सकाशाद् या विनिवृत्तिरा
मनो निरोधस्तत्साधनी, चेष्टा परिमिताशुद्धभक्तपानाधासेवनरूपा, आज्ञाशुद्धा निशीथादिग्रन्योक्तविध्यनुसारिणी, ज्ञेया, यदि द्रव्यक्षेत्रकालवैधुर्यलक्षणायां ज्ञानादीनां गुणानां जीवादितत्त्वावगमसन्मार्गश्रद्धानसम्यक्रियासेवनरूपाणां ज्ञानदर्शनचारित्राणां बीज प्रसवहेतुः। तदाह
जीए बहुतरासप्पवित्तिविणिवत्तिलक्खणं वत्थु ।
सिज्मइ चेठाइ जओ सा जयणा गाइविवयंमि ॥" __अत्र बहुतराऽसत्प्रवृत्तिविनिवृत्तिसाधकचेष्टावं यतनालक्षपमितरच प्रमाणकालफलनिरूपणम् । अथापवादयतनायामेतल्लक्षणसंभवेऽप्युत्सर्गयतनायामव्याप्तिस्तत्र स्वकालभाविन्या बहुतायत
..
" .
. .

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194